Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥२२१॥
महाऽयुक्तमेतत् यदि मम शक्तिर्न भवति । परम्--
शक्तो हनूमान् यदबन्धयत्स्वयं, विष्णुर्दधौ यच्च शिवास्वरूपम् । सैरन्ध्रकाकारधरश्च भीमस्तथाऽहमप्यत्र कृतौ समर्थः ।।१।। कष्टमपि न मम मनसीदम् । यतः-- या लोभाद्या परद्रोहाद्यः पात्राद्यः परार्थतः । मैत्री लक्ष्मीळयः क्लेशः, सा किं सा किं स कि स किम् ॥१॥ ततो राजा शनैः शनैर्व्यथया शून्यचित्तोऽभूत् । राजानं तथाभूतं विलोक्य सर्वः कोऽपि विधुरो जातः । यतः-- महतामापदं दृष्ट्वा, को हि दुःखी न जायते । काकोऽप्यन्धत्वमायाति, गच्छत्यस्तं दिवाकरे ।। १ ।।
श्रीगुरुः सर्वसंमतेन राज्ये स्वयमुपविष्टः । तत्क्षणमेव राज्ञो व्यथा सूरिशरीरे संक्रान्ता । गरुव्यथां ज्ञात्वा राजा वज्राहत इव गतसर्वस्व इव मनसि खेदमेदुरश्चिन्तयति--स्वाङ्गदाहेऽपि कुर्वन्ति, प्रकाशं दीपिकादशाः । लवणं दह्यते वह्नौ, परदोषो (लोको)पशान्तये ॥ १॥ अहो ! उत्तमानां स्वभावः । यतः
चरित्रं तव पाषाण !, श्लाघनीयं सतामपि । दग्ध्वा येनाग्निनाऽऽत्मानं, दत्तो रङ्गः परानने ॥१॥
छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपे । फलन्ति च परस्यार्थे, नात्महेतोर्महाद्रुमाः ।।२।। गुरुरुवाच-राजन् ! मा चिन्तां कुरु, न मे शक्तिमतोऽसुखम् । मूलाचेन्नोन्मूलयाम्येनां तदा मम वश्यानां स्यात् । ततः--पक्वं कूष्माण्डमानाय्य, प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशल्लूतां, तदैवाभूत्तदन्यथा ॥ १॥ उत्पादयान्धप्रधौ क्षिप्तं, कश्चिन्नोल्लङ्घते यथा । एवं स्वस्थमभूत्सर्व, सूरेः शक्तिरहो ! स्फुटा ॥ २२ ।। ततः पुनर्गुरो राज्ञश्च जन्मो
XXXXXXXXXXXXXXXXXXXXXXXXX
॥२२१॥

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238