Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 236
________________ कुमारपाल ॥२३०॥ ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमल्लं राज्ये निवेशयति तावत्किचित्कृतराजवर्गभेदोऽजयपालो भ्रातृव्यः श्रीकुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञाततत्प्रपञ्चः स्वां विषापहारशुक्तिकां कोशस्थां शीघ्रमानयतेति निजातपूरुषानादिदेश । ते च तां पुराऽप्यजयपालगृहीतां ज्ञात्वा तूष्णीं स्थिताः । अत्रान्तरे व्याकुले सम्मस्तराजलोके विषापहारशुक्तेरनागमहेतुं ज्ञात्वा कोऽपि पपाठ कुमरड कुमरविहार एता कांई कराविया । ताहं कुण करिसिइ सार सीपनआवई सइंधणी ।। १ ॥ इत्याकर्ण्य यावद्राजा विमृशति तावत्कोऽप्यासन्नस्थः प्राह कृतकृत्योऽसि भूपाल !, कलिकालेऽपि भूतले । आमन्त्रयति तेन त्वां विधिः स्वर्गे यथाविधि ॥ १ ॥ द्वयोर्लक्षं लक्षं दत्वा शिप्रानागमहेतुं ज्ञात्वा - अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो, वादेषु प्रतिवादिनां प्रतिहताः शास्त्रार्थगर्भा गिरः । उत्खातप्रतिरोपितैर्नृपतिभिः सारैरिव क्रीडितं, कर्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयम् ॥ १ ॥ इत्युदीर्य दशधाऽऽराधनां कृत्वा गृहीतानशनो वर्षत्रिंशत्, मास अष्टौ दिवसान् सप्तविंशति, राज्यं कृत्वा कृतार्थीकृतपुरुषार्थः ।। सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्र प्रभुं धर्मं तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्न्यर्यम १२३० वत्सरे विषलहर्युसर्पिमूर्छाभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यन्तराधीशताम् ॥ २॥ ततो लोके हाहाकारो महानभूत् । सर्वत्रेति गिरः प्रादुरासन् . प्रबन्धः । ॥२३०॥

Loading...

Page Navigation
1 ... 234 235 236 237 238