Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रबन्धः ।
कुमारपाल
।२२०॥
3
दीपो हन्ति तमस्तोमं, रसो रोगभरं यथा । सुधाबिन्दुविषावेगं, धर्मः पापहरस्तथा ॥ १ ॥ रात्रौ महाव्यथाऽभूत् । पृष्टे राजिकाकणोपमः पिटकः प्रादुरभूत् । प्रतीकारैरनुपशमने श्रीगुरवः समायाताः राजानं दुखातं दृष्ट्वा प्राहुः--
सृजति तावदशेषगुणाकरं, पुरुषरत्नमलङ्करणं भुवः । तदनु तत्क्षणभङ्गि करोति चेदहह ! कष्टमपण्डितता विधे ॥१॥ व राज्ञः श्रीगुरुदर्शने क्षणं सुखमभूत् । सूरयः प्राहुः--
दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ॥ १ ॥
इत्यायु पदिश्य मन्त्रिणं प्रत्याहुः--मन्त्रिन् ! 'अपायानामुपायाः स्युर्बहुरत्ना वसुन्धरा' । मन्त्री प्राह-भगवन् ! अनु । स्वर्णं धातवः, अनु चन्दनं काष्ठानि । तथाऽनु पूज्यान् कलाकोविदाः ।। यथा तमोऽन्तको भानुः, सुधा सर्वविषापहा । जगत्संजीवनो मेघस्तथा राज्ञो गुरुभवान् ॥ १ ॥ श्रीगुरुरभ्यधात्--नात्र मन्त्रतन्त्रभैषज्यप्रभावप्रसरः, किन्तु बुद्धिप्रकारोऽस्ति यदि राज्यमन्यस्य कस्यापि दीयते तदा राज्ञः कुशलं स्यात्, परं नायं धर्मः श्रीजिनधर्मविदाम् यतः--
सव्वो न हिंसियव्वो, जह महिपालो तहा उदयपालो । न य अभयदाणवइणा, जणोवमाणेण होयव्वं ॥ १ ॥
ततोऽस्माकमेव राज्यमस्तु । राजा की पिधायाभ्यधात-- __ को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भस्मने भस्मसात्कुर्यात्, को हि चन्दनकाननम् ।। १ ।। राजन् !
॥२२०॥

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238