Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 172
________________ प्रबन्धः हमारपाल 1१६६।। XXXXXXXXXXXXXXXXXXXXXXXXXX पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां, करिष्ये पात्रसात्पुनः ॥ ५ ॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हृतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीःपुत्तकुबेर ! गुणायर!, गओसि तं कत्थ देहि पडिवयणं । हा वच्छ ! पिच्छ लच्छी, तए विणा जाइ रायहरं ॥१॥ एतत् श्रुत्वा राजा चिन्तितवानेवम्-नरकान्तं भवेद्राज्यमित्यायैर्यदुदीर्यते । तन्नूनं रुदतीवित्तसमाकर्षणपाप्मना ॥१॥ पृष्टवांश्च के एते स्त्रियौ ? । महाजनः-देव ! कुबेरमाता गुणधीरेषा, अपरा तु कमलश्रीस्तजाया । अत्रान्तरे-वीक्ष्य तत्र कुबेरस्य, जायामाक्रन्दकारिणीम् । मातरं च हहा वत्स!, क्व गतोऽसीति वादिनीम् ॥ १॥ तत्रासन्ने च सिंहासनाधिरूढः प्राह--हे मातः ! किमेवं शोकविक्लवाऽसि ? यतः आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मतस्योपलतलनिहितप्लुष्टवीजप्ररोह-प्राया प्राप्येत शोकात्तदयमकुशलः क्लेशमात्मा मुधैव ॥ १ ॥ इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह-वामदेवनामा मित्रम् । आकारितश्च स राज्ञा पृष्टश्च समुद्रगमनादिवत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव ! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुषु महत्तरेषु गृहसारं न्यासीकृत्य भृगपुरात् पञ्चपञ्चशतमनुष्योपेतपञ्चशतप्रवहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनिवृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि पतितानि सन्ति । पोतानामनिर्गमेन बाद विषण्णः सपरिवारः कुबेरस्वामी। अत्रान्तरे समागतः कश्चिनौवित्तो नावा EXXXXXXXXXXXXXXXXXXXXXXXXXX ६६॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238