Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१९७॥
केवलाणप्पत्ती, निव्वाणं जत्थ आसि साहणं । पुंडरियं वंदित्ता, सव्वे ते वंदिया तित्था ।।२।। अट्ठावयसम्मेए, पावा चंपा य उजिलनगे य । वंदित्ता पुन्नफलं, सयगुणियं तंपि पुंडरीए ।। ३ ।। पूयाकरणे पुन्नं, एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्संऽणंतगुणं पालणे होइ ।। ४ ।। नवि तं सुवन्नभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुनफलं, पूयान्हवणेण सित्तुंजे ।। ५ ।। जं किंचिनाम तित्थं, सग्गे पायालि तिरियलोगंमि । तं सव्वमेव दिळू, पुंडरिए वंदिए संते ।। ६ ।।
विद्याप्रामृते श्रीशत्रुञ्जयस्यैकविंशतिनामान्येवम्शत्रुञ्जयः १ पुण्डरीकः २, सिद्धिक्षेत्रं ३ महाचलः ४ । सुरशैलो ५ विमलाद्रिः ६, पुण्यराशिः ७ श्रियः पदम् ८ ॥ १।। पर्वतेन्द्रः ९ सुभद्र १० श्च, दृढशक्ति ११ रकर्मकः १२ । मुक्तिगेहं १३ महातीर्थं १४, शाश्वतः सर्वकामदः १५ ।।२।। पुष्पदन्तो १६ महापद्मः १७, पृथ्वीपीठं १८ प्रभापदम् १९। पातालमूलः २० कैलाशः २१, क्षितिमण्डलमण्डनम् ।।३॥ शतमष्टोत्तरं नाम्नामित्याद्य क्तममुष्य हि । महाकल्पे विजानीयात् , सुधर्मोक्तेऽतिशर्मदम् ।। ४ ।।
अशीति योजनान्याद्य, विस्तृतोऽयमरे पुनः । 'द्वितीये सप्तति तानि, तृतीये षष्टिमदिराट् ।।१।। तुर्ये पञ्चाशतं तानि, पञ्चमे द्वादशाऽपि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्य पूनर्महान् ॥ २॥ हानिर्यथाऽवसर्पिण्यामुत्सर्पिण्यां तथोदयः । मानस्यैतस्य तीर्थस्य, महिम्नो न कदापि हि ॥३॥पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि । विस्तार उच्छयस्त्वष्टी, युगादीशे तपत्यभूत् ।। ४ ।। अन्यतीर्थेषु यद्यात्रासहस्रः पुण्यमाप्यते । तदेकयात्रया पुण्यं, शत्रुञ्जयगिरौ भवेत् ॥ ५ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
४|१९७।

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238