Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 205
________________ 1१९९।। सम्यग्दर्शनसंयुक्तः, षडावश्यककारकः ॥ २३ ॥ त्रिकालं देवपूजायां, रक्तः सत्यं प्रियं वदन् । कूटक्रियां कषायांश्च, वर्जयन् शमशीतलः ।। २४ ।। एतत्तीर्थस्य यो यात्रां, करोति कृतिपुङ्गवः । त्रैलोक्यगततीर्थानां, स प्राप्नोति न संशयः ॥ २५ ॥ इहास्यामवसर्पिण्यां प्रथमं प्रथमसङ्घपतिना श्रीभरतचक्रिणा सर्वरत्नसुवर्णमयस्त्रलोक्यविभ्रमनाम्ना चतुरशीतिमण्डपालङ्कृतः प्रासादः कारितः । श्रीयुगादीशस्य प्रतिमाः सुवर्णरत्नमय्यः क्रमेणासंख्याता उद्धाराः प्रतिमाश्चात्र जज्ञिरे । असंख्याताः कोटाकोटथश्च सिद्धाः । श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशो महायशोऽतिबलाद्यास्त्रिखण्डभोक्तारः श्रीभरतवत्सङ्घपतीभूय संप्राप्तकेवला बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः, पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरितचतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्ति गताः । किं बहुना--अन्यत्र वर्षकोटया यत्तपोदानदयादिभिः । प्राणी बन्धाति सत्कर्म, मुहर्तादिह तध्रुवम् ॥ २६ ।। नास्त्यतः परमं तीर्थ, श्रीचौलुक्य ! जगत्त्रये । यस्यैकवेलं नामापि, श्रुतं पापापहं भवेत् ।। २७ ।। अतः सङ्कपतीभूय, राजन् ! यात्रा विधीयते । शत्रुञ्जयादितीर्थेषु, प्रभावकशिरोमणे ! ॥ २८ ॥ राज्ञा सङ्कपतिः कीदृग्गुणः स्यात् ? इत्युक्ते श्रीहेमाचार्यः-भक्तो मातापित्ऋणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, सङ्घश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ॥ १॥ मिथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः । विधेयः सङ्घपतिना, सद्यात्राफलमिच्छता ॥२॥ सहोदरेभ्योऽप्यधिकाः, द्रष्टव्या यात्रिका जनाः । सर्वत्रामारिपटहो, वाद्यः शात्त्या धनैरपि ॥३॥ साधन साधर्मिसहितान , वस्त्राननमनादिभिः । प्रत्यहं पूजयत्येष, ।।१९९।।

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238