________________
1१९९।।
सम्यग्दर्शनसंयुक्तः, षडावश्यककारकः ॥ २३ ॥ त्रिकालं देवपूजायां, रक्तः सत्यं प्रियं वदन् । कूटक्रियां कषायांश्च, वर्जयन् शमशीतलः ।। २४ ।। एतत्तीर्थस्य यो यात्रां, करोति कृतिपुङ्गवः । त्रैलोक्यगततीर्थानां, स प्राप्नोति न संशयः ॥ २५ ॥ इहास्यामवसर्पिण्यां प्रथमं प्रथमसङ्घपतिना श्रीभरतचक्रिणा सर्वरत्नसुवर्णमयस्त्रलोक्यविभ्रमनाम्ना चतुरशीतिमण्डपालङ्कृतः प्रासादः कारितः । श्रीयुगादीशस्य प्रतिमाः सुवर्णरत्नमय्यः क्रमेणासंख्याता उद्धाराः प्रतिमाश्चात्र जज्ञिरे । असंख्याताः कोटाकोटथश्च सिद्धाः । श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशो महायशोऽतिबलाद्यास्त्रिखण्डभोक्तारः श्रीभरतवत्सङ्घपतीभूय संप्राप्तकेवला बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः, पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरितचतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्ति गताः । किं बहुना--अन्यत्र वर्षकोटया यत्तपोदानदयादिभिः । प्राणी बन्धाति सत्कर्म, मुहर्तादिह तध्रुवम् ॥ २६ ।। नास्त्यतः परमं तीर्थ, श्रीचौलुक्य ! जगत्त्रये । यस्यैकवेलं नामापि, श्रुतं पापापहं भवेत् ।। २७ ।। अतः सङ्कपतीभूय, राजन् ! यात्रा विधीयते । शत्रुञ्जयादितीर्थेषु, प्रभावकशिरोमणे ! ॥ २८ ॥ राज्ञा सङ्कपतिः कीदृग्गुणः स्यात् ? इत्युक्ते श्रीहेमाचार्यः-भक्तो मातापित्ऋणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, सङ्घश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ॥ १॥ मिथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः । विधेयः सङ्घपतिना, सद्यात्राफलमिच्छता ॥२॥ सहोदरेभ्योऽप्यधिकाः, द्रष्टव्या यात्रिका जनाः । सर्वत्रामारिपटहो, वाद्यः शात्त्या धनैरपि ॥३॥ साधन साधर्मिसहितान , वस्त्राननमनादिभिः । प्रत्यहं पूजयत्येष,
।।१९९।।