Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 213
________________ 1२०७॥ वान् बन्दित्वा प्रणिधानदण्डकपाठान्ते-- प्राप्तस्त्वं बहुभिः शुभस्त्रिजगतश्चूडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः । किश्चातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्ताद्वर्द्ध मानो मम ।। १ ।। इति पठित्वा गुरून् ववन्दे । गुरुभिर्नृपस्य पृष्टी हस्ते दत्ते चारणःहेम तुम्हारा करमरउं, जहिं अञ्चब्भुअसिद्धि । जे चंपई हेठामुहा, ताहंऊपहरी सिद्धि ॥ १ ॥ नवकृत्वः पाठेन नवलक्षीदानम् । तदनु-- . तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनो नराः सुकृतिनो वंशस्य ते भूषणम् ।। ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयस मन्दिरं, सर्वाङ्गरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥ १॥ वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु सच्चरित्रैः ।।२।। - इत्यादिगुरूपदेशामृतसुहितात्मा श्रीराजर्षिः स्वर्णमणिक्षीमहस्तितुरगादिदानैर्याचकजनवजानुज्जीव्य समग्रश्रीसङ्घसमेतः सर्वतः श्रीपुण्डरीकाचलं पट्टकूलादिभिः परिधापयन् सर्वत्र चैत्यपरिपाटी चकार । तदवसरे श्रीहेमसूरिभिः सह वामहस्तविलग्नसंचरणे कपर्दकविः प्राह श्रीचौलक्य ! स दक्षिणस्तव करः पूर्वं समासूत्रित-प्राणिप्राणविधातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोप्येष तथैव पातकसखः शुद्धि कथं प्राप्नुया-तत्स्पृश्येत करेन चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥१॥ ||२०७।।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238