Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपालन
प्रबन्धः
॥२१०॥
नववाससएहिं नवुत्तरेहि रयणेण रेवयगिरिमि । संठवियं मणिबिम्बं, कंचणभवणाउ नेऊणं ॥ १ ॥
श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या । विंशतिसागरकोटिः, स जयति गिरिनारगिरिराजः ।। २ ।। श्रीचौलुक्यभूप ! वामनावतारे हि वामनेन श्रीरैवते श्रीनेमिनाथाने बलिबन्धनार्थं तपस्तेपे इति लौकिका अपि प्राहः । यथा
भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ।। १ ।। पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः । नेमिनाथशिवेत्युच्च म चक्रेऽस्य वामनः ।। २ ।। कलिकाले महाघोरे, कलिकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ।। ३ ।। उज्जयन्तगिरी रम्ये, माघे कृष्णचतुर्दशी । तस्यां जागरणं कृत्वा, सञ्जातो निर्मलो हरिः ।। ४ ।। प्रभासोक्तमेतत् ।।
एवं श्रीरैवतमहिमाद्वैतश्रवणसहस्रगुणोत्साहितः सर्वप्रकारोत्सवैरात्मानं कृतार्थयन् बहुदिनान्यस्थात् ।। स एव जगडः प्राग्वत्तादृग् माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा, जग्राहेन्द्रपदं सुधीः ।। १।। तीर्थोचिताः क्रियाः सर्वाः, विधाय विधिना नृपः । विज्ञप्तिमतनोदेवं, देवस्याग्रे कृताञ्जलिः ।। २ ॥ तथा प्रसीद विश्वेश!, त्वदेकशरणे मयि । यथा त्वद्धयानयोगेन, मन्मनस्त्वन्मयं भवेत् ।। ३ ।। ततो मत्वा दुरारोह, गिरि शृङ्खलपद्यया । सुराष्ट्रादण्डनाथेन, श्रीमालिज्ञातिमौलिना ।। ४॥ राणश्रीआम्बदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ।। ५ ।। ततः कतिपयप्रयाणकैर्देवपत्तने श्रीचन्द्रप्रभयात्रां कृतवान । तत्रापि जगड एवेन्द्रमालां जग्राह सपादकोटिमूल्यमाणिक्येन । तेन च जगडचरित्रेण जगतिशायिना चमत्कृतः श्रीकुमारभूपः समग्रसङ्गसमक्षं तमभ्यधात् ।। सपादकोटिमू
॥२१०॥

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238