Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 218
________________ श्रीराजर्षिरष्टाहिकारथयात्रामहोत्सवं कारितवान् । यथा-- दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अट्टाहियाउ महिमा, बीया पुण अस्सिणे मासे ।। १ ॥ कुमारपाला प्रबन्धः । एयाउ दोवि सासयजत्ताओ करेंति सम्वदेवावि । नंदीसरंमि खयरा, नरा य नियएसु ठाणेसु ॥२॥ उत्तराध्ययनसूत्रवृत्तौ ।। ॥२१२॥ इत्यागमोक्तमार्गसमाचरणचणः श्रीकुमारविहारे द्वासप्ततिसामन्तादिसकलश्रीसङ्कसहितो विधिस्नात्रपूजाबलिविधा नाद्यनेकप्रकारैरष्टदिनी महोत्सवैरनयत् । यदुक्तम्___ नच्चंतरमणिचक्कं, विसालबलिथालसंकुलं राया। कुणइ कुमारविहारे, सासयअट्ठाहियामहिमं ॥१॥ नट्टकम्ममकृवि, दिणाई सयमेव जिणवरं ण्हविउं । सम्वोवयारपूयापरायणो चिट्टइ नरिंदो ॥ २ ॥ रथयात्राऽप्येवम्चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥१॥ सोवन्नजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्त चमरराईहिं दिप्पंतो ॥२॥ हवियविलित्तकुसुमोहपूईयं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ. रिद्धीए ॥३॥ तूररवभरियभुवणे, सरभसनचंतचारुतरुणिगणे । सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ।। ४॥ राया रहत्थपडिमं, पढेंसुयकणयभूसणाईहिं। सयमेव अचिउं कार4 वेइ विविहाई नट्टाइं ॥ ५ ॥ तत्थ गमिऊण रयणि, नीहरिओ सीहवारबाहमि । ठाइ एवं चिय धयतंडवंमि पडमंडवंमि रहो ।। ६ ॥ तत्थ पहाए राया, रहजिणपडिमाइविरइउं. पूर्य । चउविहसंघसमक्खं, सयमेवारत्तियं कुणइ ।। ७ ।। तत्तो - ।।२१२॥ नयरंमि रहो, परिसक्कइ कुंजरेहिं श्रुत्तेहिं । ठाणे ठाणे पडमंडवेसू विउलेसुं. चिद्रूतो ।। ८ ।। किञ्च प्रेवन् मण्डपमुल्लसद्ध्वजपट नृत्यद्वधूमण्डलं, चञ्चन्मञ्चमुदञ्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् ।

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238