Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 211
________________ २०५।। ऋषभे पुण्डरीके च, राजादन्यां च ये नराः । पादुकायां शान्तिनाथे, सूरिमन्त्राभिमन्त्रितैः ॥ ११ ॥ अष्टोत्तरशतमितैः, कुम्भैः शुद्धाम्बुसंभृतैः । गन्धपुष्पादिभिः स्नात्रं कुर्वन्ति कृतमङ्गलाः ।। १२ ।। जयश्रियं सर्वकामानानन्दं दोषनिग्रहम् । प्रेत्य च प्रवरान् भोगान्, प्राप्नुवन्तीह ते सदा ।। १३ ।। इत्यादिगुरूक्तानुसारेण राजादनीपादुका मौक्तिकादिवर्द्धापनपूजनोत्सवपुरस्सरं प्रदक्षिणात्रयं दत्त्वा गर्भगृहं प्राप्तः श्रीराजर्षिः । प्राप्तस्त्रिभुवनैश्वर्य इव परमानन्दोपनिषन्निषण्णस्वान्त इव निखिलनिस्तुषपरंम सुखास्वादमेदुरित इव समग्रकरणव्यापारमुक्त इव सिद्धिसौधाधिरूढसिद्ध इव निमेषोन्मेषालसस्तिमितलोचन इच श्रीयुगादिदेवं दृष्ट्वा क्षणमेकं जिनमुखकमलन्यस्तदृष्टिर्हर्षाश्रुपूरदूरिता खिलतापव्यापस्तिष्ठति स्म । ततो जगदीश ! तव पूजनं मया दरिद्रेण कथं क्रियते ? मत्पूजायोग्योऽपि देव ! न भवसि च इति स्तुतिवच उच्चरन् नवलक्षहेममूल्यैनिस्तुल्यैर्नवभिर्महारत्नैर्नवाङ्गेषु जिनराजं पूजयामास । पर्वोपवासष्टाह्निकामहविविधस्नात्रैकविंशतिस्वर्णरूप्यादिध्वजप्रदानमौक्तिकातपत्रचमरसौवर्णमुक्ताफलप्रवालनिभृतस्थालढौकन सर्वप्रकारनि स्वानादिदेवोपकरणमोचनादिप्रकारैर्लोकोत्तरमहिमाद्वैतमतनोत्तमां श्रीकुमारभूपालः । चिरन्तनरेन्द्रकृत देवदायचिरन्तनच्छत्रचन्द्रोदय निस्वानादिनैकदेवपूजोपकरणादिदर्शनैः श्रीतिर्थस्यानादिकालीनतां लोकोत्तर महिमोन्नति च मन्यमानश्वेतस्येवमचिन्तयत् । धान्योऽहं मानुषं जन्म, सुलब्धं सफलं मम । यदावापि जिनेन्द्राणां शासनं विश्वपावनम् ।। १ ।। या बभूवुर्बता सूर्यपश्याः क्षोणीशवल्लभाः प्रतिचैत्यं भ्रमन्ति स्म, ता अप्यर्चनकाम्यया ।। २ ।। राइयो भोपलदेव्याद्याः, लीलुर्नृपसुताऽपि च । उद्यापनाद्यः सत्कृत्यैः स्वश्रियं तीर्थंगां व्यधुः ।। ३ ।। महापू " %%%%%%%20%D8%D8% 0% 306 ॥२०५॥

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238