Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मारपाल
| २०४ ||
अतस्त्वमग्रणीर्भूत्वा, यात्रासाहाय्यमातनु । २ ।। इत्थं प्रशंसितो राज्ञा, मन्त्री नम्रशिराः पुरः । राज्ञोऽभवद्दत्तहस्तो, वेत्रिवन्मार्गदर्शकः ।। ३ ।। अथ प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमभ्यथिताः श्रीहेमसूरयः सकलजनप्रसिद्धां 'जय जन्तुकप्प' इति धनपालपञ्चाशिकां पेठुः । राजादयः प्राहुः - भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुति कथं कथयन्ति ?, गुरुभिरूचे -- राजन् ! श्रीकुमारदेव ! एवंविधसद्भूत भक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते । एतन्निरभिमानश्रीगुरुवाक्यामृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतरुतले प्राप्ताः श्रीगुरुभिरिति ज्ञापिताः । यथा -
यदधः समवासाषीद्देवो नाभिनरेन्द्रसूः । तेनेयं वन्दनीयैव तीर्थात्तीर्थमिवोत्तमम् ।। १ ।। पत्रे फले च शाखायां, प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्याः, नोच्छेद्य ं हि दलादिकम् ॥ २ ॥ यस्य प्रदक्षिणां कर्तुः, सशस्य शिरस्यसौ । क्षीरं क्षरति तस्य स्यादायतिः सुखदायिनी ।। ३ । सुवर्णरूप्यमुक्ताभिः पूज्यते चन्दनादिभिः । ततोऽसौ क्षरति क्षीरं, सर्वविघ्नविनाशकृत् ।। ४ ।। शाकिनीभूतवेतालदुष्टज्वरविषादयः । एतत्पूजाप्रभावेण प्रयान्ति विलयं क्षणात् ।। ५ ।। स्वयं निपतितं शुष्कमप्येतस्य दलादिकम् । गृहीतं विघ्नहृत् सर्वसुखदं पूज्यते यदि ।। ६ ।। यो गृह्णतो मिथः सख्यमिमां कृत्वाऽथ साक्षिणीम् । विश्वेश्वर्यसुखं तौ तु प्राप्य स्यातां पदे परे ।। ७ ।। अस्याः पश्चिमदिग्भागे, रसकूपी दुरासदा । अस्ति यद्रसयोगेन, जात्यस्वर्णं भवेदयः ।। ८ ।। कृताष्टमतपा देवपूजा प्रणतिभावभाक् । अस्याः प्रसादाल्लभते, रसं तमपि कश्चन ।। ९ ।। एतचले युगादीशपादुका इन्द्रकारिताः । उपासिता जगज्जीवैः, स्वर्गमोक्षसुखप्रदाः ||१०||
प्रबन्धः ।
1120811

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238