________________
मारपाल
| २०४ ||
अतस्त्वमग्रणीर्भूत्वा, यात्रासाहाय्यमातनु । २ ।। इत्थं प्रशंसितो राज्ञा, मन्त्री नम्रशिराः पुरः । राज्ञोऽभवद्दत्तहस्तो, वेत्रिवन्मार्गदर्शकः ।। ३ ।। अथ प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमभ्यथिताः श्रीहेमसूरयः सकलजनप्रसिद्धां 'जय जन्तुकप्प' इति धनपालपञ्चाशिकां पेठुः । राजादयः प्राहुः - भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुति कथं कथयन्ति ?, गुरुभिरूचे -- राजन् ! श्रीकुमारदेव ! एवंविधसद्भूत भक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते । एतन्निरभिमानश्रीगुरुवाक्यामृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतरुतले प्राप्ताः श्रीगुरुभिरिति ज्ञापिताः । यथा -
यदधः समवासाषीद्देवो नाभिनरेन्द्रसूः । तेनेयं वन्दनीयैव तीर्थात्तीर्थमिवोत्तमम् ।। १ ।। पत्रे फले च शाखायां, प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्याः, नोच्छेद्य ं हि दलादिकम् ॥ २ ॥ यस्य प्रदक्षिणां कर्तुः, सशस्य शिरस्यसौ । क्षीरं क्षरति तस्य स्यादायतिः सुखदायिनी ।। ३ । सुवर्णरूप्यमुक्ताभिः पूज्यते चन्दनादिभिः । ततोऽसौ क्षरति क्षीरं, सर्वविघ्नविनाशकृत् ।। ४ ।। शाकिनीभूतवेतालदुष्टज्वरविषादयः । एतत्पूजाप्रभावेण प्रयान्ति विलयं क्षणात् ।। ५ ।। स्वयं निपतितं शुष्कमप्येतस्य दलादिकम् । गृहीतं विघ्नहृत् सर्वसुखदं पूज्यते यदि ।। ६ ।। यो गृह्णतो मिथः सख्यमिमां कृत्वाऽथ साक्षिणीम् । विश्वेश्वर्यसुखं तौ तु प्राप्य स्यातां पदे परे ।। ७ ।। अस्याः पश्चिमदिग्भागे, रसकूपी दुरासदा । अस्ति यद्रसयोगेन, जात्यस्वर्णं भवेदयः ।। ८ ।। कृताष्टमतपा देवपूजा प्रणतिभावभाक् । अस्याः प्रसादाल्लभते, रसं तमपि कश्चन ।। ९ ।। एतचले युगादीशपादुका इन्द्रकारिताः । उपासिता जगज्जीवैः, स्वर्गमोक्षसुखप्रदाः ||१०||
प्रबन्धः ।
1120811