Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
2 महीशः श्रेयसीभक्तिस्तद्गिरिद्वयमृर्द्धनि ।। २॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेयप्रतिमे
समतिष्ठिपत् ।। ३ ॥ ततः प्रस्थितः श्रीशत्रुञ्जयदृष्टौ समग्रश्रीसङ्घसमेतो दण्डवत्प्रणामं कृत्वा पञ्चाङ्गप्रणाममकरोत् । ।२०३॥ तद्दिने तत्र स्थित्वा कृततीर्थोपवासः सारतरमौक्तिकप्रवालसौवर्णपुष्पादिभिः श्रीशत्रुञ्जयपर्वतं वर्धाप्य पर्वताग्रेऽष्टमङ्गली
कुङ्कुमचन्दनादिभिः कृतवान् । अनेकेधा नैवेद्यढोकनानि पूजोत्सवान् श्रीगुरूपदेशश्रवणरात्रिजागरणादिविधींश्च चक्रे । राजपत्नीश्रीभूपल्लदेवी राजसुता लीलप्रमुखा द्वासप्ततिसामन्तान्त:पुरीसहिताः सुवर्णस्थालस्थापितमुक्ताफलाक्षताञ्जलिभिः पर्वतं वर्धापयन्ति स्म । एवं निखिलोऽपि श्रीसङ्गः प्रातः पात्रदानातिथिपोषपूर्वकपारणोत्सवः । तृतीयदिने श्रीशत्रुञ्जयतलहट्टिकां प्राप्तः श्रीचौलुक्यभूपः । तत्र श्रीपादलिप्तपुरे स्वयं कारिते श्रीपार्श्वविहारे सौवर्णकलशदण्डध्वजारोपविधिस्नानादिकार्याणि हर्षप्रकर्षादकृत सुकृतिजनावतंसः । प्रातः श्रीगुरुन् दक्षिणपार्श्वे स्थापयित्वा द्वासप्ततिसामन्त
श्रीवाग्भटश्रीमदाम्बडदेवादिपरिवृतः श्रीमत्कपदिमन्त्रिणा समय॑माणपूजोपहारः श्रीपरमार्हतः श्रीशत्रुञ्जयं गिरिपतिRSS मारोहन् मार्गे प्रतिवृक्षं पट्टकूलादिपरिधापन, प्रतिस्थानं सौवर्णादिपुष्षचन्दनादिपूजोपचारांश्च समारचयन् ।
श्रीमरुदेवाशृङ्गं प्राप । तत्र जगन्मातरमादियोगिनीं श्रीमरुदेवां श्रीशान्तिजिनं कपर्दियक्षादींश्च सर्वोपचारपूजादिभिभ्यर्च्य | प्रथमप्रतोलीप्रवेशे मार्गणश्रेणी पञ्चविधदानः प्रीणयन श्रीयुगादिदेवप्रासादद्वारं सपादसेतिकामितमुक्ताफलैर्वर्धाप्य प्रदक्षिणावसरे मन्त्रीश्वरवाग्भटकारितप्रासादरमणीयतां लोकोत्तरां विलोक्य प्राह पार्श्वस्थं मन्त्रिराजम् ।। मन्त्रिन् ! महीयसां मान्यस्त्वं लोकोत्तरपौरुषः । येनेदं जगदाधारमधे तीर्थमुत्तमम् ॥ १॥ त्वयैव रत्नगर्भेयं, भूतधात्री प्रकीय॑ते ।
॥२०३॥
XXXXXX***

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238