Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
२०१ ।।
*******
'देव ! श्रीचौलुक्यभूप ! कर्णदेवो दिवं गतः । राजा प्राह-- कथम् ? चराः प्रोचुः -- पत्तनं प्रातरेवाहं, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ।। १ ।। हस्तिस्कन्धाधिरूढस्य, निद्राविद्राणचेतसः । निशीथे गच्छ मार्गे, कण्ठस्थस्वर्णशृङ्खलम् ।। २ ।। लग्नं न्यग्रोधशाखाग्रे क्वचिदाबद्धपाशवत् । अधस्तात्प्रस्थिते नागे, तयोल्लम्बित विग्रहः ।। ३ ।। जलरोधेन सद्योऽपि, रिपुराप परासुताम् । तस्योर्द्धदेहिकं कृत्यं दृष्ट्वाऽत्र समुपागताः ॥ ४ ॥ हा हाकिमस्य संजातमिति शोकाकुलः क्षणम् । तदूचे गुरवे भूपस्तज्ज्ञानातिचमत्कृतः ।। ५ ।। चतुर्भिः कलापकम् ।।
ततो महामहोत्सवान् कृत्वा यात्राभेरीमदापयत् । तत्र श्रीस मुख्यसङ्घपतिः श्रीकुमारपालदेवः, द्वासप्ततिसामन्ताः, वाग्भटादिमन्त्रिणः नृपमान्यो नागश्रेष्ठित आभडः, षड्भाषाचक्रवर्ती श्रीदेपाल:, तत्पुत्रः सिद्धपालः कवीनां दात्ॠणां च धुर्य:, भाण्डागारिकः कपर्दी, प्रल्हादनपुरनिवेशको राणप्रल्हादः, नवनवतिहेमलक्षस्वामी श्रेष्ठी छाडाकः, राजद्रौहितृकः प्रतापमल्लः, अष्टादशशतव्यवहारिणः, श्रीहेमाचार्यादिसूरयः अन्येऽपि लोका ग्रामनगरस्थाननिवासिनः कोटिमिताः, षट् दर्शनानि, एकादशलक्षतुरङ्गमाः, एकादशशतगजाः, अष्टादशलक्षपदातयः अनेके मार्गणगणाः । एवं यात्रोत्सवाद्वैते, जायमाने नरेश्वरः । सद्यात्राया विधि मौलं, पप्रच्छ स्वच्छभावतः ॥ १ ॥ श्रीजैनधर्मधुर्यस्य गुरुर्गुरुगुणोज्ज्वलः । यात्राशुद्धविधि राज्ञः पुरः प्रोवाच सत्यवाक् ॥ २ ॥ यथा
सम्यक्त्वधारी पथि पादचारी, सचित्तवारी वरशीलभारी । भूस्वापकारी सुकृती सदैकाहारी विशुद्धां विदधाति यात्राम् ।। १ ।। * ॥ २०१ || गुरुदिताः षड् विदधत्विशुद्धा रीः सर्ववैरीरधुरीणवृत्तिः । यात्रार्थमित्थं स्थिरतास्तमेरुर्नरेश्वरः प्रास्थित तत्त्ववेत्ता ||२||

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238