Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
२००।
हार्दभक्तिसमन्वितः ।। ४ ।। मारपाल इत्यादिश्रीप्रभूपदेशामृतपञ्चवितश्रीतीर्थयात्रामनोरथः श्रीकुमारपालभूपालस्तदैव शुद्धलग्नादि निर्णाय्य सौवर्णजिनप्रति
प्रबन्धः । मालङ्कृतसुवर्णरत्नजटितपट्टगजकुम्भस्थलस्थापितदेवालयः प्रस्थानमकरोत् सकलचैत्याष्टाह्निकोत्सवामारिपटहवादनकारागारविशोधनसमग्रश्रीसङ्घपूजादिमहामहोत्सवपरम्परापूर्वकम् । तदनु द्वासप्ततिसामन्तदेवालयाः ततश्चतुर्विंशतिप्रासादकारकश्रीवाग्भटादिमन्त्रिणां तदनन्तरमष्टादशशतव्यवहारिणां देवालयाः श्वेतातपत्रमेघाडम्बरसौवर्णमौक्तिकादिच्छत्रचामरश्रेणिशोभिताः ।
एवं प्रस्थानमहोत्सवे जायमाने चरैरागत्य निवेदितम् । देव ! डाहलदेशाधिपः कर्णदेवः प्रौढबलाकुलितभूवलयस्त्वामभिषेणयन् द्विवदिनरत्रागमिष्यति विर हेच्छया । तदाकर्णनमात्रेण, भाले प्रस्वेदबिन्दवः । चिन्ताम्भोधेरिवोद्भूताः, भूभुजः प्रोजजृम्भिरे ॥१॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः।कर्णयोः क्रकचाभं तद्विज्ञप्येति नृपोऽवदत् ।।२॥ यदि प्रस्थीयते ।
तीर्थे पश्चादेत्य तदा रिपुः मद्देशं विलीडयति । अथ तत्संमुखीभूय युद्ध क्रियते तदा द्वयोरप्यतिवलत्वेन भूयाननेहा P लगति । तावन्तं च कालं परदेशिकलोकः कथं तिष्ठति, इति चिन्तासमुद्रे पतितोऽस्मि । धिग् मामधमाग्रण्यं यद्यात्रामनोरथो भग्नः ।। वणिजोऽमी बरं सङ्घपतयः स्युः सुखेन ये। न त्वहं सङ्कपत्याप्तिभाग्यहीनः सुपर्ववत् ।। १ ।। इति
॥२०॥ श्रुत्वा प्रभुभिरूचे--मा विषीद नरेन्द्र ! त्वं, सुरेन्द्रेणेव यत्त्वया । श्रेयस्कृत्यं समारम्भि, भज्यते तन्न जातुचित् ।। १॥ स्वास्थ्यं द्वादशभिर्यामै वीति गुरुभिर्भशम । धीरितोऽपि कि भावीति, चिन्तातुरः सभास्थितः ।। २ ।। चरैरागत्य विज्ञप्तः,
XXXXXXXXXXXXXXXXXXXXXXXXXXX

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238