________________
१९७॥
केवलाणप्पत्ती, निव्वाणं जत्थ आसि साहणं । पुंडरियं वंदित्ता, सव्वे ते वंदिया तित्था ।।२।। अट्ठावयसम्मेए, पावा चंपा य उजिलनगे य । वंदित्ता पुन्नफलं, सयगुणियं तंपि पुंडरीए ।। ३ ।। पूयाकरणे पुन्नं, एगगुणं सयगुणं च पडिमाए । जिणभवणेण सहस्संऽणंतगुणं पालणे होइ ।। ४ ।। नवि तं सुवन्नभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुनफलं, पूयान्हवणेण सित्तुंजे ।। ५ ।। जं किंचिनाम तित्थं, सग्गे पायालि तिरियलोगंमि । तं सव्वमेव दिळू, पुंडरिए वंदिए संते ।। ६ ।।
विद्याप्रामृते श्रीशत्रुञ्जयस्यैकविंशतिनामान्येवम्शत्रुञ्जयः १ पुण्डरीकः २, सिद्धिक्षेत्रं ३ महाचलः ४ । सुरशैलो ५ विमलाद्रिः ६, पुण्यराशिः ७ श्रियः पदम् ८ ॥ १।। पर्वतेन्द्रः ९ सुभद्र १० श्च, दृढशक्ति ११ रकर्मकः १२ । मुक्तिगेहं १३ महातीर्थं १४, शाश्वतः सर्वकामदः १५ ।।२।। पुष्पदन्तो १६ महापद्मः १७, पृथ्वीपीठं १८ प्रभापदम् १९। पातालमूलः २० कैलाशः २१, क्षितिमण्डलमण्डनम् ।।३॥ शतमष्टोत्तरं नाम्नामित्याद्य क्तममुष्य हि । महाकल्पे विजानीयात् , सुधर्मोक्तेऽतिशर्मदम् ।। ४ ।।
अशीति योजनान्याद्य, विस्तृतोऽयमरे पुनः । 'द्वितीये सप्तति तानि, तृतीये षष्टिमदिराट् ।।१।। तुर्ये पञ्चाशतं तानि, पञ्चमे द्वादशाऽपि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्य पूनर्महान् ॥ २॥ हानिर्यथाऽवसर्पिण्यामुत्सर्पिण्यां तथोदयः । मानस्यैतस्य तीर्थस्य, महिम्नो न कदापि हि ॥३॥पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि । विस्तार उच्छयस्त्वष्टी, युगादीशे तपत्यभूत् ।। ४ ।। अन्यतीर्थेषु यद्यात्रासहस्रः पुण्यमाप्यते । तदेकयात्रया पुण्यं, शत्रुञ्जयगिरौ भवेत् ॥ ५ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
४|१९७।