Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१९५।।
देसंमि तित्थनमणत्थं । अन्नसमयंमि होही, मग्गेसु किमेरिसं सुत्थं ।। ७ ।।
इत्यादि वैदेशिकश्राद्धानां तादृग्गुरुवचनभक्तिगर्भवचनारचनाचमत्कृतः प्रत्यहं मया सौवर्णकमलैर्गुरुपादौ पूजनी - यावित्यभिग्रहं जग्राह । यात्रोत्सवेऽपि कृतमहोत्साहः कतिचिद्दिनान्यतिक्रम्याथ श्रीजिनशासनप्रभावनाविधानसावधान भगवन् ! कतिधा यात्रा ? इति प्रपच्छ श्रीगुरून् । गुरुः प्राह — श्रीचौलुक्यदेव ! यात्रां त्रिधा प्राहुः । यथा-अष्टाहिकाभिधामेकां रथयात्रां तथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ।। १ ।। तत्र च तीर्थयात्रा क्रियमाणा सर्वप्रकारपुण्यपरिपोषकारणम् । यतः -
अग्रणीः शुभकृत्यानां, तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि यत्र सीमानमश्नुते ।। १ ।। आरम्भाणां निवृत्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थौन्नत्यप्रभावो जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं, सिद्ध े रासन्नभावः सुरनरविभुता तीर्थयात्राफलानि ॥ २ ॥ पूर्वेषां द्योतितो मार्गः, स्वपुत्राणां च दर्शितः । उन्नति शासनं नीतं, तीर्थयात्रां प्रकुर्वता ।। ३ ।। यातः श्रीभरतः समं निजकुलैरष्टापदं श्रेणिको, वैभारं गिरिमुञ्जयन्तमचिरादामोऽपि नन्तुं जिनान् । तत्पन्था क्रियते स एष विधिना तीर्थेषु यात्रामिमां कुर्वाणैर्निजविक्रमेण पुरुषैः कैरप्यशून्योऽधुना ॥ ४ ॥ यात्रायामपि सङ्घशपदं भाग्यैरवाप्यते । तीर्थकृन्नाम कर्मापि, बध्यते येन मानवः ।। ५ ।। ऐन्द्रपदं चक्रपदं श्लाघ्यं श्लाघ्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ।। ६ ।। संसारेऽसुमता नरामरभवाः प्राप्ताः श्रियोऽनेकशः, कीर्तिस्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं
।। १९५ ।।

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238