Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मारपाल
प्रबन्ध
फमाRita
(१९४।।
एवं त्रिभुवने जिनधर्मसाम्राज्यं विधाय गुरवो धर्मावासमलचक्रः । राजर्षिरपि एकोपवासावजितशासनदेवताक्लप्तमहिमाभ्युदयविशेषप्रथितप्रतापप्रभाववैभवः स्वसौधमागत्य समहोत्सवं पारणं कृतवान् । ततस्तदुद्भवै कविशालैः कोम- लैदलैः । लिलिखुर्लेखाग्रण्यो, ग्रन्थान् प्रभुकृतान् सुखम् ॥ १॥ तथा चतुर्विधश्रीसङ्ग्रेऽपि प्रत्यहं पूजासम्मानदानादिविधौ निस्सीम एव विभवव्ययः ।। एवं क्षेत्रेषु सर्वेषु, वपन् लक्ष्मीमनेकधा । महाश्रावकतां लोकोत्तरामाप नृपोत्तमः ।।२।। अथान्यदा___अन्नदिणंमि मुणिदो, कुमरविहारे कुमारपालस्स । चउविहसंघसमेओ, चिट्ठइ धम्म पयासंतो ।। १ ।। बहुविहदेसेहितो, धणवंतो तत्थ आगओ लोओ । पढेंसूयक्रणयविभूसणेहि काऊण जिणपूयं ।। २ ।। कणयकमलेहिं गुरुणो, चलणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो, नरवइणो कुणइ पणिवायं ।। ३ ॥ तो पत्थिवेण भणियं, किमत्थमित्थागओ इमो लोओ । एक्कण सावएणं, भणियमिणं सुण महाराय ! ॥ ४ ॥
पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधालब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ।। १ ।। तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धि परामात्मनस्तद्वक्वेन्दुविलोकनेन सफलोक निजे लोचने । । तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं, भक्त्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः ॥ २ ॥
ता नरनाह ! कयत्था, अम्हे अम्हाण जीवियं सहलं । जेहिं नमिओ मूणिदो, पञ्चक्खो गोयमो व्व इमो ।।५।। जिणधम्मे पडिवत्ती, दूसमसमए असंभवा तुज्ज्ञ । देसंतरट्रिएहि, सोउं दिट्ठा य - पञ्चक्खं ॥६॥ संपइ बच्चिस्सामो, सुरट्ठ
॥१९४॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238