Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 199
________________ १९३॥ खनमिति श्रुत्वा लज्जितो भूपतिः। अहो ! गुरूणां नव्यग्रन्थकरणशक्तिरस्खलिता, मम तु तल्लेखनेऽपि न सामर्थ्य किं मम श्राद्धत्वम् ? इति ध्यात्वाऽभ्युत्थाय क्षपणप्रत्याख्यानं कारयतेत्याह, अद्य किमर्थमुपवासः ? इति गुरुभिः पृष्टे । अतः परं तदा भोक्तव्यं यदा श्रीताडपत्राणि पूरितानि भवन्ति लेखकानामित्याह श्रीनृपतिसिंहः । ततो दूरे श्रीताडाः कथं शीघ्रमायान्ति ? इति गुरुसामन्तादिभिः सबहुमानं वार्यमाणोऽपि स्वयं कृतोपवासः ।। अहो ! जिनागमे भक्तिरहो ! गुरुषु गौरवम् । श्रीकुमारमहीभर्तुरहो! निस्सीमसाहसम् ।। १॥ इत्यादि श्रीसङ्ग्रेन स्तूयमानः स्वावासोपवनमागत्य खरताडान् चन्दनकपुरादिभिरभ्यर्च्य मन्त्रसिद्ध इवैवमाह-स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताडद्रुमतां तदा ॥ १ ॥ कथयित्वेति गाङ्गेयमयं अवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कन्धदेशे न्यवीविशत् ।। २ ॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीताडद्रुमतां तांश्च, निन्ये शासनदेवता ।। ३॥ प्रातरारामिका राज्ञे निवेदितवन्तः । राजाऽपि तान् परितोषिकदानेन समानन्द्य पत्राणि पूगशः समानाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमसूरिपादाः । किमेतदिति पृष्टः सन् , गुरुवे राट् व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ।। १।। हेमाचार्यस्तदाकर्ण्य, कर्णयोरमृतोपमम् । नपेण पारिषद्यश्च सहारामं तमागमत् ।। २ ।। एतददृष्टाश्रुतपूर्विणो ब्राह्मणा देवबोध्यादयोऽन्येऽपि लोकाश्च खरताडेषु श्रीताडतां दृष्ट्वा विस्मयाश्चर्यमया बभूवांसः । तदा च हेमाचार्यो जनमतमुपश्लोकयितुमिदमाह अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तरा-द्यच्छक्त्याऽत्र युगेऽपि ताडतरवः श्रीतालतामागताः । ।।१९३।। श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्राप्नुयुः ।। १ ।। CEXXXXXXXXX XXXXX

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238