Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मारपाल
।१९२।।
।। ७ ।। त्रिभिर्विशेषकम् ॥
श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभो र्याः श्रुत्वा क्षितिवासवेन विहिते नरशेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेनिर्गतैः स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ।। १ ।। इत्थं चतुर्दशशतप्रमितान् विहारान्, नव्यान् विचित्रशुभबिम्बविराजमानान् ।
निर्माप्य षोडशसहस्रमितांच जीर्णोद्धारान् नृपो निजरमा सफलीचकार ||२||
अथ जिनागमसमाराधनतत्परेण राजर्षिणैक विशतिज्ञनकाशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्यं नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैर्लेखयित्वा स्वावासे नीत्वा रात्रि जागरणप्रातः पट्टगजेन्द्राधिरूढधृताने कातपत्रकनकदण्डद्वासप्ततिचामरो पवीज्यमानादिमहोत्सवपरम्परापूर्वकं शालायां नीत्वा द्वासप्ततिसामन्तादियुतेन श्रीगुरुभिर्व्याख्यायमानं सौवर्णरत्नपट्टदुकूलादिपूजाविधिना श्रुतम् । च एवमेकादशाङ्गद्वादशोपाङ्गादिसिद्धान्तप्रतिरेका सौवर्णाद्यक्ष रैर्लेखिता वाच्यमाना च श्रीगुरुपार्श्वे श्रुता शुद्धविधिना । योगशास्त्रवीतरागस्तवद्वात्रिंशत्प्रकाशाः सौवर्णाक्षरा हस्तपुस्तिकायां लेखिताः । प्रत्यहं मौनेनैकशो गुणनम् । सा पुस्तिका देवतावसरे पूज्यते स्म । स्वगुरुकर्तृका ग्रन्था मया नियमेन लेखनिया इत्यभिग्रहं जग्राह । सप्तशतलेखका लिखन्ति ।
एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशालाविलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरुपार्श्व पृच्छा । गुरुभिरुचे श्री चौलुक्यदेव ! सम्प्रति श्रीताडपत्राणां त्रुटिरस्ति ज्ञानकोशे, अतः कागदपत्त्रेषु ग्रन्थले -
प्रबन्धः ।
।।१९२।।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238