SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मारपाल प्रबन्ध फमाRita (१९४।। एवं त्रिभुवने जिनधर्मसाम्राज्यं विधाय गुरवो धर्मावासमलचक्रः । राजर्षिरपि एकोपवासावजितशासनदेवताक्लप्तमहिमाभ्युदयविशेषप्रथितप्रतापप्रभाववैभवः स्वसौधमागत्य समहोत्सवं पारणं कृतवान् । ततस्तदुद्भवै कविशालैः कोम- लैदलैः । लिलिखुर्लेखाग्रण्यो, ग्रन्थान् प्रभुकृतान् सुखम् ॥ १॥ तथा चतुर्विधश्रीसङ्ग्रेऽपि प्रत्यहं पूजासम्मानदानादिविधौ निस्सीम एव विभवव्ययः ।। एवं क्षेत्रेषु सर्वेषु, वपन् लक्ष्मीमनेकधा । महाश्रावकतां लोकोत्तरामाप नृपोत्तमः ।।२।। अथान्यदा___अन्नदिणंमि मुणिदो, कुमरविहारे कुमारपालस्स । चउविहसंघसमेओ, चिट्ठइ धम्म पयासंतो ।। १ ।। बहुविहदेसेहितो, धणवंतो तत्थ आगओ लोओ । पढेंसूयक्रणयविभूसणेहि काऊण जिणपूयं ।। २ ।। कणयकमलेहिं गुरुणो, चलणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो, नरवइणो कुणइ पणिवायं ।। ३ ॥ तो पत्थिवेण भणियं, किमत्थमित्थागओ इमो लोओ । एक्कण सावएणं, भणियमिणं सुण महाराय ! ॥ ४ ॥ पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधालब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ।। १ ।। तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धि परामात्मनस्तद्वक्वेन्दुविलोकनेन सफलोक निजे लोचने । । तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं, भक्त्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमत्रागतः ॥ २ ॥ ता नरनाह ! कयत्था, अम्हे अम्हाण जीवियं सहलं । जेहिं नमिओ मूणिदो, पञ्चक्खो गोयमो व्व इमो ।।५।। जिणधम्मे पडिवत्ती, दूसमसमए असंभवा तुज्ज्ञ । देसंतरट्रिएहि, सोउं दिट्ठा य - पञ्चक्खं ॥६॥ संपइ बच्चिस्सामो, सुरट्ठ ॥१९४॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy