Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मारपाल |
१७६ ।।
सप्तव्यसनवित्रासी, दुर्ध्यानाविषयस्थितिः । राजर्षरत्यजत्सर्वानर्थदण्डमदण्डकृत् ॥ १ ॥
नवमं सामायिकव्रतं तावद्ययोगपरिवर्जनं निरवद्ययोगासेवनम् । तस्मिन् व्रते
राज्ञो द्विः सामायिककरणं नियमेन कृते च सामायिके मौनमेव श्रीगुरुन् विनाऽन्यैः सह । पाश्चात्य रात्रिसामायिके द्वादशप्रकाश योगशास्त्रविशतिवीतरागस्तवगुणनं विना नापरकार्यकरणम् । सामायिकं प्रतिलेखित वस्त्रप्रमार्जित देशप्रोञ्छनादिशुद्धसामाचारीपूर्वकमेव न यथा तथा ।। इतो रागमहाम्भोधिरितो द्वेषदवानलः । यस्तयोर्मध्यमः पन्थास्तत्साम्यमिति गीयते ।। १ ।। एवं साम्यसुधास्वादसुहितात्मा महीपतिः । सामायिकपरो जज्ञे, संलीनकरणस्थितिः ॥ २ ॥ दिग्वतगृहीतदिग्परिमाणस्य प्रतिदिनं परिमाणकरणं देशावकाशिकव्रतम् —
तत्र श्रीपरमार्हतस्य रात्रौ स्वगृहान्तरेऽवस्थितिः न बहिर्गमनम् । दिवाऽपि प्रायः श्रीजिनालयशालागमनं विना राजपाटघादिभ्रमणनिषेधः । जन्तुजातदयोल्लासी, मितक्षेत्रकृतस्थितिः । संलीनात्मा कृपानाथो, दशमव्रतमादधौ ॥१॥ एकादशव्रते आहारशरीरसत्कारब्रह्मचर्य अव्यापाररूपचतुविधपौषधोपवासरूपे -
एतस्मिन् पालिते एकादशव्रतानि सम्यक् पालितानि भवन्ति । सर्वपापाश्रवनिरोधहेतुरेतद्व्रतं महाफलं चेति विभाव्य राज्ञः पर्वसु पौषधग्रहणम् । नियमेन गृहीते च पौषधे क्षपणम् । रात्रौ शयननियमः । गुरूणां विश्रामणा । अप्रमार्जनचङ्क्रमणोद्धाटमुखभाषणादिनिषेधः । प्रायो रात्री कायोत्सर्गः । तदशक्तौ दर्भासनस्थः प्राणायामप्रणयी ॥
नेत्रद्वन्द्वे श्रवणयुगले नासिकाऽग्रे ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते ।
प्रबन्धः ।
।। १७६ ।।

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238