Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१८९॥
. वताण जिणाणं, रिसहप्पमुहाण जत्थ चउवीसा। पित्तलमयपडिमाओ, कराविया देवउलियासू ।। ५॥ .
एवमइकंताणं, तह भावीणं जिणाण पडिमाओ । चउवीसा चउवीसा, निवेसिया देवउलियासुं ॥६॥
इयपयडियधयजसडंबराहिं बाबत्तरीइं. जो तुंगो। सप्पुरिसो व्व कलाहिं, अलंकिओ देवकुलियाहिं ।। ७ ॥ ___ तथा पुरोन्दुरद्रव्यं गृहीतमभूत्तत्प्रायश्चित्तै उन्दुरवसहिका कारिता पुरा मार्गे देवश्रिया करम्बो दत्तस्तन्नाम्ना करम्बE वसहिकाऽपि । प्राक्क्लुप्तपललाहारपापशुद्धये द्वात्रिंशत्प्रासादाः । एकवेद्यां षोडशसंमुखाः षोडश प्रासादाः, तेषु चतुर्विंश
तिजिनचतुर्विहरमाणजिनप्रतिमाः, रोहिणी १, समवसरणम् २, चैत्यद्रुः ३, श्रीगुरुसुवर्णपादुका ४ श्व, एवं द्वात्रिंशत् ।। ___ अन्यदा जैनधर्मप्रतिपत्तेः पूर्वं सर्वतोऽपि द्वियोजनी यावत्खदिरबदर्याद्रुमवनगहनादिना दुर्गाोऽजयमेरुदुर्गेऽर्णोराजजयार्थमेकादश वाराः श्रीकुमारनृपस्तत्र जगाम, परं दुर्गो गृहीतुं न शेके । ततोऽतिखिन्नेन राज्ञा मन्त्रिवाग्भटः पृष्टः, अस्ति कोऽपि भवतां सप्रत्ययो देवः ? यदुपासनादिना रिपुरसी जीयते । ततो मन्त्रिणा विज्ञप्तम्-इह श्रीपत्तने पितुः श्रीउदयनमन्त्रिणः श्रेयसे मया कारित देवकुलिकायां खत्तके श्रेष्ठिछाडाकारितं श्रीहेमसूरिप्रतिष्ठितं श्रीअजितनाथबिम्बं जाग्रन्महिमोदयं समस्तीति तद्विम्बपूजाभोगादिनाऽवश्यं स्वामिना वैरी जीयते एव । ततो राज्ञा तच्चमत्कारा तत्र गत्वा तदजितबिम्बपूजोपचारादि विधाय विजययात्रायै प्रस्थितः । तन्महिमानुभावात्तं वैरिणं निगृह्य जयश्रियं प्राप्य पश्चादागच्छता राज्ञा मार्गे तारणदुर्गोऽतिरमणीयो दुर्गाह्यश्च दृष्टः । तदनु महोत्सवः पत्तनमलञ्चक्रे । जिनधर्मप्राप्तौ चैकदा श्रीगुरुवन्दनायागतेन राज्ञा श्रीगुरवः श्रीअजितनाथस्तूतिं पठन्तो दृष्टाः । तदा श्रीअजितबिम्बप्रभावः
KXXXXXXXXXXXX XXXXXXXXXXXXXXX
॥१८९।।

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238