Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।१८१॥
कारयितुः सम्यक्त्वशुद्धिम् । तेषां तथाविधानां दर्शने च लभन्ते बोधिमनेके भव्यजीवा धर्मस्थैर्य च । जिनधर्मोन्नतिः । मिथ्याहगजनविस्मयः । न्यायविशुद्धधनमात्सर्याहकृतिमहत्त्वाकाङ्क्षादिमलरहितमनोऽभिसन्धिविधिना कारितानि जिनचैत्यानि पुण्यानुबन्धिपुण्यहेतुतया प्रेत्यतीर्थकुदादिपदसंपदे च जायन्ते । यदुक्तम्
रम्यं येन जिनालयं निजभुजोपात्तेन कारापित, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । ___ वेद्य तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ।।१।।
कारयन्ति जिनेन्द्राणां, तणावासानपीह ये । मणिरत्नविमानानि, ते लभन्तेऽत्र विष्टपे ।। १।। माणिक्यहेमरत्नाद्य:, प्रासादान् कारयन्ति ये । तेषां पुण्यैक मूर्तीनां, को वेद फलमुत्तमम् ।। २ ।। काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत ।। ३ ॥ यावत्तिष्ठति जैनेन्द्रमन्दिरं धरणीतले । धर्मस्थितिः कृता तावजनसौधविधायिना ॥ ४ ॥
जिनभवननिर्मापणविधिरेवम्-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति* संधानेन भृत्यानामधिक मूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वं जिनभवनविधापनम् । विशेषतः सति विभवे भर
तादिवद्वन्तशिलादिभिर्बद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालिभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकाऽगुरुप्रभृतिधूपसमुच्छलधूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवत्रोल्लोचखचितमुक्तावचूला
EXXXXXXXXXXXXXXXXXXXXXXXXXX
॥१८॥

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238