SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ।१८१॥ कारयितुः सम्यक्त्वशुद्धिम् । तेषां तथाविधानां दर्शने च लभन्ते बोधिमनेके भव्यजीवा धर्मस्थैर्य च । जिनधर्मोन्नतिः । मिथ्याहगजनविस्मयः । न्यायविशुद्धधनमात्सर्याहकृतिमहत्त्वाकाङ्क्षादिमलरहितमनोऽभिसन्धिविधिना कारितानि जिनचैत्यानि पुण्यानुबन्धिपुण्यहेतुतया प्रेत्यतीर्थकुदादिपदसंपदे च जायन्ते । यदुक्तम् रम्यं येन जिनालयं निजभुजोपात्तेन कारापित, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । ___ वेद्य तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ।।१।। कारयन्ति जिनेन्द्राणां, तणावासानपीह ये । मणिरत्नविमानानि, ते लभन्तेऽत्र विष्टपे ।। १।। माणिक्यहेमरत्नाद्य:, प्रासादान् कारयन्ति ये । तेषां पुण्यैक मूर्तीनां, को वेद फलमुत्तमम् ।। २ ।। काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत ।। ३ ॥ यावत्तिष्ठति जैनेन्द्रमन्दिरं धरणीतले । धर्मस्थितिः कृता तावजनसौधविधायिना ॥ ४ ॥ जिनभवननिर्मापणविधिरेवम्-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति* संधानेन भृत्यानामधिक मूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वं जिनभवनविधापनम् । विशेषतः सति विभवे भर तादिवद्वन्तशिलादिभिर्बद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालिभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकाऽगुरुप्रभृतिधूपसमुच्छलधूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवत्रोल्लोचखचितमुक्तावचूला EXXXXXXXXXXXXXXXXXXXXXXXXXX ॥१८॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy