________________
- लङ्कृतस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिबद्धकिङ्किमारपालाणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्ब-प्रबन्धः ।
रुमहिम्नो निरन्तरतालारसहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्र कुलाङ्गनाचमत्कारितभव्यलोकस्याभिनीयमाननाटकको।१८२॥ टिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रति
ग्रामं पदे पदे विधापनम् । अथ प्रचुरतरविभवविनियोगायोगे स्ववित्तानुसारेणापि जिनभवनं कारयितव्यमेव । यतः
पढम चिय जिणभवणं, नियदव्वनिओयणेण कायव्वं । जम्हा तं मूलाओ, सुहकिरियाओ पवत्तंति ।। १ ।। जिणबिम्बपइट्ठाओ, सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्ठाहियाओ निच्चं च पूयाओ ।। २ ।। एयं संसारोदहिमज्झनिबुड्डाण तारणतंरडं । जं दसणस्स सुद्धी, एएण विणा न संभवइ ।। ३ ।। तेसि अन्नेसि चिय, जीवाणं विरमणं च पावाओ । पाणवहाईयाओ, संजायइ तत्थ परिसुद्ध ।। ४ ।। असति तु विभवे तृणकुटयादिरूपस्यापि । यदाह-- यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥१॥ किं पुनरुपचितदृढघनशिलासमुद्धातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २॥
किं बहुना--तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ॥ १॥ . राजादेस्तु विधापयतः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने । तथा जीर्णशीर्णानां चैत्यानां ।
HEI