________________
।१८३॥
समारचनं नष्टभ्रष्टानां समुद्धरणं च नवीनजिनभवननिर्माणादपि जीर्णोद्धरणं महते पुण्याय । यतः--
नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥ जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशाकूपारपारदा ।। २॥ यतः-- राया अमच सिट्टी, कोडुबीएवि देसणं काउं । जिन्ने पुवाययणे, जिणकप्पी वावि कारवइ ।।१।। जिणभवणाई जे उद्धरन्ति भत्तीए सडियपडियाइं । ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ।।२।। अप्पा उद्धरिओ च्चिय, उद्धरिओ तय तेण नियवंसो। अन्ने य भव्वसत्ता, अणुमोयंता य जिणभवणं ॥३॥
इह लोगंमि सुकित्ती, सुपूरिसमग्गो य देसिओ होइ । अन्नेसि भव्वाणं, जिणभवणं उद्धरतेण ।। ४ ।। __ कप्पदुम व्व चिंतामणि व्व चक्कि व्व वासुदेव व्व । पूइज्जंति जणेणं, जिन्नुद्धारस्स कत्तारो ॥५॥
तथा जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यविघापनम् । यदाह--
सन्मत्तिकामलशिलातलरूप्यदारु-सौवर्णरत्नमणिचन्दनचारुविम्बम् ।
कुर्वन्ति जैनमिह ये स्वधनानुरूपं; ते प्राप्नुवन्ति नृसुरेषु महासुखानि ।। १॥ | यः कारयेत्तीर्थकृतः प्रतिष्ठा, प्राप्स्यत्यसो तीर्थकृतः प्रतिष्ठाम् । यदुप्यते यद्विधमेव बीजमवाप्यते तत्तदवस्थमेव ॥२॥
जो कारवेइ पडिम, जिणाण जिअरागदोसमोहाणं । सो पावइ अन्नभवे, भवमहणं धम्मवररयणं ॥३॥ तथा--
।।१८३।।
*
40.