SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ता जुत्तं देव ! कयं, तुमए जं इत्थ धम्मठाणंमि । अभयकुमारो सिट्टी, एसो सव्वेसरो विहिओ ॥ ४ ॥ तत्र चानया रीत्या सार्मिकभक्तिः-- ॥१८॥ घयकूरमुग्गमंडगवंजणवडयाइकयचमक्कारं । सक्कारपुव्वयं सावयाण सो भोयणं देइ ।।५।। वत्थाई पसत्थाई, कुडंबनित्थारणथमत्थं तु । एवं सत्तायारं, कयं नरिदेण जिणधम्मे ।। ६ ।। पारणकदिने श्रीत्रिभुवनपालविहारे स्नात्रावसरमिलितसाधर्मिकाः सार्धं भुञ्जते । भोजनावसरे सदाऽपि च दीनदुःस्थितानाथक्षुधार्तादीनां दयादानप्रवर्तनाय पटहवादनेनानप्रदानपूर्व सर्वराजद्वारेषु उद्घाटेष्वनिवारितप्रवेशनिर्गमेषु सत्सु भुक्तिः । यदागमः नेव दारं पिहावेइ, भञ्जमाणो सुसावओ। अणकंपा जिणिदेहिं, सड्राणं न निवारिया ॥१॥ hal इत्थं व्रते द्वादशमे वितन्वन् , समग्रसार्मिकभक्तिमुच्चैः । स संप्रतीन् श्रीभरतादिभूपान् , संस्मारयामास कुमारभूपः ।।१।। | धर्म द्वादशधा स्वयं सुविधिना शुद्ध समाराधयन् , दानाद्य रपरानपि स्थिरतरान् कुर्वन् स्वधर्मे जनान् । निर्जित्योर्जितदुष्कलिं खलु जिनध्यानकतानोऽकरोत् , श्रीचौलुक्यनरेश्वरः कृतयुगैश्वर्यं सदोजागरम् ।। २ ।। Hd अथान्यदा व्रतान्येवं, मनःशुद्धया प्रपालयन् । गुरून् स्वरूपं पप्रच्छ, सप्तक्षेत्र्या नृपुङ्गवः ।। १ ।। गुरुराह-जैनप्रा सादबिम्बानि, श्रीमान् जैनागमस्तथा । सङ्घश्चतुर्विधश्चेति, सप्तक्षेत्री जिना जगुः ॥ २ ॥ एतेषु स्वधनं न्यायोपात्तं भक्त्या सदा वपन् । अन्यत्रापि यथोचित्यान, महाश्रावक उच्यते ॥ ३ ॥ तत्र जिनचैत्यानि कार्यमाणानि जनयन्ति KXXXXXXXXXXXXXXXXXXXXXXXNIK ॥१८०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy