Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
। १७९ ।।
योगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः ॥ ३ ॥” यतः -- अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् ।।
तदमि कृपया दीयमानं न पात्रापात्रविभागमपेक्षते । धर्मोपष्टम्भबुद्ध्या तु पात्रायैव तत्तु त्रिधा । यदाह-उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया । अविरयसम्मद्दिट्ठी, जहन्नयं पत्तमक्खायं ॥ १ ॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु वरमेको महाव्रती ॥२॥
महाव्रतिसहस्रेषु वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं न भूतं न भविष्यति ।। ३ ।। इति श्रीगुरूपदेशोल्लासितसा धमकवात्सल्यबह्वादरः श्रीकुमारपालः सत्रागारं कारयामासिवान् । यदुक्तम्अह कारावर राया, कणकोट्ठागारघयघरोवेयं । सत्तागारं गुरुयं विभूसियं भोयणसहाए ॥ १ ॥ तस्सासन्ने रन्ना, कारविया वियडतुंगवरसाला । जिणधम्महत्थिसाला, पोसहंसाला अइविसाला ॥ २ ॥
तत्र श्राद्धाः सुखेनासते शेरते च ।।
तत्थ सिरिमालकुल नहनिसिनाहो नेमिनागअंगरुहो । अभयकुमारो सेट्ठी, कओ य अहिगारिओ रन्ना ।। ३ ।। इत्थंतरंमि सिद्धपाण सिरिपालसूएण कविणा उत्तम्
क्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो, रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध वा सुवर्णाचलः । क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् || १॥
***********
************
।। १७९ ।।

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238