Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१६७॥
रूढः । भणितं च तेन, भो लोकाः ! दर्शयामि निर्गमोपायम् । भणितश्च कुबेरेण, भो बान्धव ! कुतः समायातः ? कि नाम च? इति । ततस्तेनोक्तम् , अस्त्यत्रासन्ने पञ्चशृङ्गो द्वीपः । तत्र सत्यसागरो राजा । तेन चैकदा मृगयागतेन हता सगर्भा मृगी । मृगोऽपि तन्मरणं दृष्ट्वा स्वयं मृतः । तेन वैराग्येण सत्यसागरनृपेण स्वदेशेऽमारिपटहो दापितः । अद्य पूर्वप्रेषितकीरमुखाद्य ष्मदापदं ज्ञात्वाऽहं नौतासो नाविको निर्गमोपायदर्शनाय प्रहितोऽस्मि राज्ञा । कुमारभूपः-अहो ! महात्मनो महती कृपा सर्वसत्त्वसाधारणी । ततः किं ? | वामदेवः--देव ! कुबेरस्वामिना निर्गमोपायं पृष्टः । प्राह नाविकः, एतस्य गिरेः कटके द्वारमस्ति । तेन प्रविश्य गिरेः परत्र पार्श्वे गम्यते । तत्र पुरमुद्वसमस्ति । तत्र च जिनचैत्ये गत्वा पटहा वाद्यन्ते । तेषां महता निस्वनेन गिरिशृङ्गसुप्ता रात्री भारुण्डपक्षिणः समुडीयन्ते । तेषां पक्षवातेन प्रवहणानि मार्गे पतिष्यन्तीति । तदनु कुबेरस्वामिना तत्र गमनाय पृष्टाः सर्वे जनाः कोऽपि न प्रतिपद्यते । ततोऽसमसाहसी परमकृपापरवशः कुबेर एव गतः । नाविकोक्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहस्रप्रवहणानि भृगपुरे च प्राप्तानि क्षेमेणेति । अतोऽग्रतः कुबेरस्वरूपं नावगच्छामि । एवं विंशतिकोटिस्वर्णाष्टकोटिरौप्यसहस्रतुलामितरत्नादिकुबेरधनं नपगृहानुपतिष्ठते, इत्युक्ते महत्तरैनिरीहशिरोमणिः तद्व्यं तृणवदवगणय्यैवंविधासमदयासाहसधनी स पुरुषोत्तमो जीवनेव समागमिष्यतीति गुणश्रियमाश्वास्य यावता पश्चानिर्गच्छति तावता कुबेरो विमानाधिरूढः सजायः समागात् । विमानादवतीर्य मातुः पादौ प्रणम्य राजानं प्रणनाम । राजा सर्वोऽपि महाजनः अहो! महदाश्चर्य कुबेरः समायात इति वदन्ति । राजा च पृष्टवान् । हे साहसधन ! शून्यपूरे किमभूत् ? कुबेर:--स्वामिन् ! तत्र पुरे एकत्र प्रासादे कन्या
॥१६७।।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238