Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
प्रबन्धः ।
1१७०॥
मेऽतः परं यावजीवं ब्रह्मचर्य सर्वव्रततपोनियमादिक्रियाकलापसाफल्यकारि । यदागमः
जेण सुद्धचरिएण वयाणि दाणाणि तवोनियमाईणि सुचरियाणि भवंति-इति ।। सामन्तादयः--राजन् ! पट्टराज्ञी विना कथं मङ्गलोपचारा राज्ञो जायन्ते, न ह्यन्यलोकवद्भूमीधवा गृहिण्युपचारवजिताः श्रुता दृष्टा वा । राजा--अहो ! राजन्याः ! श्रीगाङ्गेयः पितामह आजन्माऽकृतपाणिग्रह एव सकलमहीपालमौलिमौलीयिताज्ञः किं विस्मृतिपथमानीयते ?, तद्भोः । सम्प्रति ममापि यावज्जीवं ब्रह्मवतोच्चारमहोत्सवः कर्तमुचितः । इत्यादिधर्मवचोयुक्त्या पर्यवसाप्य सकलसामन्तादिलोकसमक्षं महता महेनाबालब्रह्मचारिश्रीहेमाचार्यश्रीमुखेन ब्रह्मवतमङ्गीकृतवान् । तदनु मन्त्रिभिः समग्रराजधर्ममङ्गलोपचारारात्रिकमङ्गलप्रदीपकरणावसरे स्वर्णमयीं भोपल्लदेवी निर्माप्य सा राज्ञः पार्श्वे स्थाप्यते ।। अयं राजर्षिरित्याहां, प्राप्तप्रौढिं वितन्वतः । अजिब्रह्मलीनस्य, चौलुक्य ! तव कः समः?||१।। इत्युपश्लोकितः पुण्यश्लोको लोकोत्तरर्नरैः । श्रीकुमारनृपः शुद्धश्रद्धालु यताच्चिरम् ॥ २ ॥
पञ्चमवतेऽपरिमितपरिग्रहप्रत्याख्यानपूर्वमिच्छापरिमाणप्रतिपत्तिरूपेएनः केन धनप्रसक्तमनसा नासादि हिंसात्मना, कस्तस्यार्जनरक्षणक्षयकृतर्नादाहि दुःखानलैः । . तत्प्रागेव विचार्य वर्जय चिरं व्यामूढ ! वित्तस्पृहां, येनकास्पदतां न यासि विषये पापस्य तापस्य च ।।१।।
___ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ।। २ ॥ इत्यादिगुरुवचःश्रवणतः पापभीरुतया यदधिकं स्वर्णादि भवेत्तद्धर्मस्थाने नियमितपरिग्रहवता सुखेन व्ययीक्रियत
छ
।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238