________________
प्रबन्धः
हमारपाल
1१६६।।
XXXXXXXXXXXXXXXXXXXXXXXXXX
पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां, करिष्ये पात्रसात्पुनः ॥ ५ ॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हृतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीःपुत्तकुबेर ! गुणायर!, गओसि तं कत्थ देहि पडिवयणं । हा वच्छ ! पिच्छ लच्छी, तए विणा जाइ रायहरं ॥१॥ एतत् श्रुत्वा राजा चिन्तितवानेवम्-नरकान्तं भवेद्राज्यमित्यायैर्यदुदीर्यते । तन्नूनं रुदतीवित्तसमाकर्षणपाप्मना ॥१॥ पृष्टवांश्च के एते स्त्रियौ ? । महाजनः-देव ! कुबेरमाता गुणधीरेषा, अपरा तु कमलश्रीस्तजाया । अत्रान्तरे-वीक्ष्य तत्र कुबेरस्य, जायामाक्रन्दकारिणीम् । मातरं च हहा वत्स!, क्व गतोऽसीति वादिनीम् ॥ १॥ तत्रासन्ने च सिंहासनाधिरूढः प्राह--हे मातः ! किमेवं शोकविक्लवाऽसि ? यतः
आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मतस्योपलतलनिहितप्लुष्टवीजप्ररोह-प्राया प्राप्येत शोकात्तदयमकुशलः क्लेशमात्मा मुधैव ॥ १ ॥
इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह-वामदेवनामा मित्रम् । आकारितश्च स राज्ञा पृष्टश्च समुद्रगमनादिवत्तम् । वामदेवोऽपि नत्वा विज्ञपयति स्म । देव ! श्रीचौलुक्यचन्द्र ! इतः कुबेरव्यवहारी चतुषु महत्तरेषु गृहसारं न्यासीकृत्य भृगपुरात् पञ्चपञ्चशतमनुष्योपेतपञ्चशतप्रवहणैः प्राप्तः परकूलम् । तत्र चतुर्दशकोटिस्वर्णलाभः । ततः प्रतिनिवृत्तानां प्रतिकूलवायुना पञ्चशतप्रवहणानि पातितानि विषमगिरिवलयसङ्कटे । पूर्वमपि तत्र कस्यचित् पञ्चशतप्रवहणानि पतितानि सन्ति । पोतानामनिर्गमेन बाद विषण्णः सपरिवारः कुबेरस्वामी। अत्रान्तरे समागतः कश्चिनौवित्तो नावा
EXXXXXXXXXXXXXXXXXXXXXXXXXX
६६॥