Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रबन्धः ।
।१५८॥
पुनः प्रौढक्षुधैव सकलं कुलम् ।। १९ ।। त्यक्तचौर्यो रोहिणेयो, यदाप सुरसंपदम् । प्राणान्तेऽपि परं स्वं तन्न हर्तव्यं कुमारपाला विवेकिना ॥ २० ॥ यदुक्तम्
"द्वे अकार्ये कुलीनोऽत्र, प्राणान्तेऽपि करोति न । परद्रव्यापहारं च, परस्त्रीपरिरम्भणम् ॥ १ ॥" जगत्यकीत्तिः स्वकुलक्षयं दुर्गतिगामिताम् । अब्रह्मणः फलं पश्यन, न पश्येत् परयोषितम् ।। २१ ।। स्वकीया परकीया च, पण्यत्री च कुमारीका । एवं भवेत्समग्राऽपि, स्त्रीणां जातिचतुष्टयी।।२२।।तन्मध्ये स्ववधूरेव, सेवनीया विवेकिना। शेषास्तु स्वसवित्रीवञ्चिन्तनीयाः सचेतसा ।। २३ । परस्त्रीसङ्गमाकाङ्क्षामात्रेणापि स रावणः । आसीदासीभवद्विश्वश्चतुर्थे नरकेऽ तिथिः ।। २४ ।। तस्माद्गाङ्गेयवन्नित्यं, ब्रह्मचारी भवेद्बुधः । तदशक्तौ स्वदारेषु, सुसन्तुष्टश्च सर्वदा ॥ २५ ॥ परिग्रहाधिकः प्राणी, प्रायेणारम्भकारकः । स च दुःखखनिनं, ततः कल्प्या तदल्पता ।। २६ ॥ असंतोषवतां सौख्यं, त्रैलोक्येऽपि न देहिनाम् । तृष्णोपतप्तमनसामपमानं पदे पदे ।। २७ ॥ श्रुत्वा परिग्रहक्लेशं, मम्मणस्य गति तथा । धर्मान्वेषी सुखार्थी वा, कुर्यात्स्वल्पपरिग्रहम् ।। २८ ।। दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यां ख्यातं, तद्गुणवतमादिमम् ॥ २९ ।। यतः. तत्तायगोलकप्पो, पमत्तजीवोऽणिवारियप्पसरो । सव्वत्थ किं न कूजा, पावं तकारणाणुगओ ॥ १ ।।
लोभाभिभूतो हि त्रिभुवनमपि मनोरथैराक्रमति ।। संख्या विधीयते यत्र, शक्त्या भोगोपभोगयोः । भोगोपभोगमानं तत्स्याद्वितीयं गुणवतम् ।। ३० ।। सकृत्सेवोचितो भोगो, ज्ञेयोऽन्नकुसुमादिकः । मुहुः सेवोचितस्पूपभोगः स्वर्णाङ्गनादिकः

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238