Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 150
________________ प्रबन्धः । प्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनायु पचारैः प्राप्तसंज्ञः सकरुणं क्रन्दन् सामन्तैः पृष्टः स्वमनसः शल्यकमारपालाचतुष्टयं प्राह-आम्बडस्य दण्डनायकत्वम् १, श्रीशत्रुञ्जये पाषाणमयप्रासादनिर्मापणम् २, श्रीरैवताचलनवीनपद्यानिर्माप णम ३, निर्यामकगुरुं विना मृत्युः ४ इति । ततः सामन्ताः-आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति । अत्रार्थे वयं ।१४४॥ प्रतिभवः । आराधनार्थं साधुमानयाम इत्युक्त्वा कमपि वण्ठं साधुवेषधरं कृत्वाऽग्रे चानीय समागता गुरव इति मन्त्रिणे कथयामासुः ।। मन्त्री-तं गौतममिवानम्य, क्षमयित्वाऽखिलाङ्गिनः । निन्दित्वा दुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ सम्यक्त्तं पुनरुज्ज्वाल्य, तद्दोषोन्मार्जनाजलेः । भावनाभावितः स्वर्गममात्योदयनोऽगमत् ।। २ ॥ यतः जिने वसति चेतसि त्रिभुवनैकचिन्तामणौ, कृते त्वनशने विधौ सकललोकबद्धाञ्जलिः ।। समस्तभवभावनाप्रतिकृति समभ्यस्यतां, स चान्त्यसमयः . सतां क्वचिदुपैति पुण्येऽहनि ।। १ ।। वठस्तू अहो ! मुनिवेषमहिमा, यदहं भिक्षाचरोऽपि. सर्वलोकपराभवपात्रं जगद्वन्द्यन मन्त्रिणा वन्दितः, तदयं भावतोऽपि मे शरणमिति निश्चित्य श्रीरव्रते षष्टिक्षपणैर्देवभूयं जगाम । तेऽपि सामन्ताः पत्तने श्रीचौलुक्याय वैरिलक्ष्म्यादि प्राभतीकृत्य श्रीउदयनामात्यवीरव्रतादि निवेद्य राज्ञा सह बाहडाम्बडगृहे गत्वा तयोः शोकमुत्तार्य प्रौचुः ।। युवां यदि पितृभक्ती, धर्ममर्मविदावपि । उद्धियेथां तदा तीर्थे, गृहीत्वा तदभिग्रहान् ।। १ ।। ऋणमन्यदपि प्रायो, नृणां दुःखाय जायते । यद्देवस्य ऋणं तत्तु, महादुःखनिबन्धनम् ॥ २ ॥ स्तुत्याः सुतास्त एव स्युः, पितरं मोचयन्ति ये । ऋणाद्देवऋ- णात्तातं, मोचयेथां युवां ततः ।। ३ ।। सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरन्तस्तनयाः, निन्द्यन्ते शनि ॥१४४।।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238