Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
॥ ७४ ॥
Jain Education
जगद्धर्माधारं सगुरुतरतीर्थाधिकरणस्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः ।
तदावासश्चैत्यं सचिव ! भवतोद्धृत्य तदिदं समं स्वेनोदध्रे भुवनमपि मन्येऽहमखिलम् ॥ १ ॥ एवं सकलश्रीसङ्घैः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीकुमारपालनृपं तदुदारकृत्यैरानन्दयामास || अथ विश्वविश्वैकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्री भृगुपुरे श्रीशंकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापुरे नर्मदासान्निध्याद कस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गी निस्सीम तत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः । का त्वम् ? इत्यपृच्छत्, अहमस्य क्षेत्रस्याधिष्ठात्री तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ॥ स्तुत्यस्त्वं वीरकोटीर !, यस्येदृक् सत्त्वमुत्कटम् । नोचेज्जने घनेऽप्येवं, मृते त्वद्वत्रियेत कः ? ॥ १ ॥ एते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्नकार्यः । कुरु स्वकार्यमित्याद्युक्त्वा देवी तिरोऽधत्त । मत्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः । ततो देवीनां भोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधादिमूर्तयश्च लेप्यमय्यः कारिताः ॥
विक्रमाद्व्योमनेत्रार्कवर्षे १२२२ हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमम्बडः ॥ १ ॥
प्रतिष्ठार्थं श्रीकुमारपालनृपहेमाचार्य सकलश्रीसङ्घानामाकारणम् । महामहैः श्रीसुव्रतप्रतिष्ठा मल्लिकार्जुनकोशीयश्री कुमारपालप्रसादितद्वात्रिंशत्स्वर्णघटीमित कलश है मदण्डपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कपवेशात्प्रासादमूर्ध्नि चटित्वा स्वर्णरलोत्करान् ववर्ष ॥
For Private & Personal Use Only
प्रबन्धभ
॥ ७४ ॥
jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238