Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
भवतां सप्रत्ययो देवः ? यदुपासनादिना रिपुरसौ जीयते । ततो मन्त्रिणा विज्ञप्तम्-इह श्रीपत्तने पितुः श्रीउदयनमत्रिणः श्रेयसे मया कारितदेवकुलिकायां खत्तके श्रेष्ठिछाडाकारितं श्रीहेमसूरिप्रतिष्ठितं श्रीअजितनाथ बिम्बं जाग्रन्महिमोदयं समस्तीति तद्विम्बपूजाभोगादिनाऽवश्यं स्वामिना वैरी जीयेत एव । ततो राज्ञा तच्चमत्कारादिविलोकनाय तत्र गत्वा तदजितबिम्बपूजोपचारादि विधाय विजययात्रायै प्रस्थितः। तन्महिमानुभावात्तं वैरिणं निगृह्य जयश्रियं प्राप्य पश्चादागच्छता राज्ञा मार्गे तारणदुर्गोऽतिरमणीयो दुर्गाह्यश्च दृष्टः । तदनु महोत्सवैः पत्तनमलञ्चक्रे । जिनधर्म
प्राप्तौ चैकदा श्रीगुरुवन्दनायागतेन राज्ञा श्रीगुरवः श्रीअजितनाथस्तुतिं पठन्तो दृष्टाः । तदा श्रीअजितबिम्बप्रभावः 8 स्मृतिपथमायातः । हृष्टेन श्रीगुरुभ्यो विज्ञप्तं तत्स्वरूपम् । गुरुभिरपि हे श्रीचौलुक्यभूप ! अयं तारणदुर्गोऽनेकमुनिसिद्धिप्रापकत्वेन श्रीशत्रुञ्जयतीर्थप्रतिकृतिरूप एवेति व्याख्याते श्रीकुमारभूपेन तत्र कोटिसिद्धपूतकोटिशिलादिमनोरमे श्रीतारणदुर्गे चतुर्विंशतिहस्तोच्च एकोत्तरशताङ्गलश्रीअजितबिम्बालङ्कृतः प्रासादः कारितः । यदुक्तम्| "विहार उचितः श्रीमन्नक्षय्यस्थानभावतः। शत्रुञ्जयापरमूर्तिगिरिरेष विमृश्यताम् ॥१॥
चतुर्विंशतिहस्तोच्चप्रमाणं मन्दिरं नृपः। विम्बं चैकोत्तरशताङ्गुलं तस्य न्यधापयत् ॥२॥” स्तम्भतीर्थे श्रीहेमाचार्यदीक्षास्थाने श्रीआलिगाख्या वसतिः श्रीगुरुस्नेहेन रालश्रीवीरबिम्बसौवर्णश्रीगुरुपादुकाविराजिताऽकारि । अथान्यदा श्रीराजर्षिः प्रातः श्रीगुरुवन्दनार्थ मार्गे गच्छन् वचःपथातिगरामणीयातिशयविशेषितं प्रासादं श्रीवाहडदेवेन कार्यमाणं दृष्ट्वा कौतुकात्तत्र प्राप्तः । पूर्वमागतेन श्रीवाहडमन्त्रिणा प्रणामपूर्वं दत्तबाहुः सर्वत्र चैत्यशोभा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238