Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
पूर्वशापात्तवान्वये ॥२॥गतायामथ तस्यां स, चिन्तार्तोऽभून्नपः प्रगे। सूरिपृष्टोऽवदत्सर्व, तमूचे सूरिरप्यथ ॥३॥ भावी भावो भवत्येव, नान्यथा सोऽमरैरपि । पूर्व कामलदेव्या यत् , शपितो मूलभूपतिः॥४॥ यतः
"अवश्यंभाविनो भावाः, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः॥१॥
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् ।
मन्त्रौषधैः प्रहरणैश्च करोतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥२॥" परं राजन् ! पुण्यं कुरु । यतः
___“दीपो हन्ति तमस्तोम, रसो रोगभरं यथा । सुधाबिन्दुर्विषावेगं, धर्मः पापहरस्तथा ॥१॥" रात्रौ महाव्यथाऽभूत् । पृष्टे राजिकाकणोपमः पिटकः प्रादुरभूत् । प्रतीकारैरनुपशमने श्रीगुरवः समायाताः राजानं दुःखात दृष्ट्वा प्राहुः
सृजति तावदशेषगुणाकरं, पुरुषरत्नमलङ्करणं भुवः । तदनु तत्क्षणभङ्गि करोति चेदहह ! कष्टमपण्डितता विधेः ॥१॥ __ राज्ञः श्रीगुरुदर्शने क्षणं सुखमभूत् । सूरयः प्राहुः
दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा।
सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः॥१॥ इत्याद्युपदिश्य मन्त्रिणं प्रत्याहुः–मन्त्रिन् ! 'अपायानामुपायाः स्युर्बहुरत्ना वसुन्धरा' । मन्त्री प्राह-भगवन् ! अनु
REACHEMICCCC
Jan Education
on
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238