Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रवन्धः।
॥११५॥
अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो, वादेषु प्रतिवादिनां प्रतिहताः शास्त्रार्थगर्भा गिरः ।
उत्खातप्रतिरोपितैनृपतिभिः सारैरिव क्रीडितं, कर्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयम् ॥१॥ इत्युदीर्य दशधाऽऽराधनां कृत्वागृहीतानशनोवर्षत्रिंशत् ,मास अष्टौ,दिवसान् सप्तविंशति,राज्यं कृत्वा कृतार्थीकृतपुरुषार्थः॥
सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्रं प्रभु, धर्म तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्ययम १२३० वत्सरे विषलहयुत्सर्पिमूर्छाभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यन्तराधीशताम् ॥२॥ ततो लोके हाहाकारो महानभूत् । सर्वत्रेति गिरः प्रादुरासन्
आकर्ण्य प्रति काननं पशुगणाश्चौलुक्यभूपव्ययं, क्रन्दन्तः करुणं परसरमदो वक्ष्यन्ति निःसंशयम् । योऽभून्नः कुलवर्द्धनः स सुकृती राजर्षिरस्तं ययौ, यूयं यात दिगन्तरं झटिति रे ! नो चेन्मृता व्याधतः ॥३॥
नाभून्न भविता चात्र, हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च, जिनभक्तो महीपतिः॥२॥ नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी।समं मनोभिस्तिमिकेकितित्तिरिस्तभोरणकोडमृगादिदेहिनाम् ॥१॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष कृप्तो वितथः प्रवादः। जिनेन्द्रधर्म प्रतिपद्य येन,श्लाघ्यःस केषां न कुमारपालः॥२॥
लोको मूढतया प्रजल्पतु दिवं राजर्षिरध्यूपिवान् , बेमो विज्ञतया वयं पुनरिहेवास्ते चिरायुष्कवत् । स्वान्ते सच्चरितैनभोऽब्धिमनुभिः कैलासवहासिकैः, प्रासादैश्च बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ ३ ॥
Jain Education
For Private Personal use only
2Dainelibrary.org

Page Navigation
1 ... 234 235 236 237 238