Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 228
________________ कोहणेणं, विहिणा सिइ उत्तरुत्तराणं, गुणा जियंति सुहं . कुमारपाल परिणमंता, किमहियमिह भाणियबमओ॥ ६॥ भुवणन्भुयावि विहवा, भोगावि हुणेगहा वरविलासा । मरणंमि विर- प्रबन्धः । ॥११॥ |सभावा, न किञ्चि तेणुत्तमो मुक्खो ॥७॥ मोक्षोपायश्चायम्-निच्चं तिकालचिइवंदणेण सइ विविहपूयपुवेण । चेइय कजाणं विहु, विहाणमइनिउणकरणेण ॥८॥ आयारपराण बहुस्सुयाण सुमुणीण वंदणेणं च । बहुणा बहुमाणेणं, गुणीसु तह वच्छलत्तेणं ॥९॥दसणविसोहणेणं, विहिणा सिद्धन्तसारसवणेणं । नवनवसुयपढणेणं, गणणेणं पुवपढियस्स ॥१०॥ तत्ताणुपेहणेणं, चउहा भावणविभावणेणं च । सइ उत्तरुत्तराणं, गुणाणमभिलासकरणेणं ॥११॥ इय में गुणरयणपहाणा, सकयत्था एत्थ चेव जम्मंमि । सरयससिसरिसजसभरभरियदियंता जियंति सुहं ॥ १२ ॥ परलोए पुण कल्लाणमालिका मालिया कमेणेव । अणुरूयचोक्खसोक्खा, लहंति मोक्खपि खीणरया ॥ १३ ॥ । इत्यादिधर्मदेशनां श्रुत्वा राजा संसारासारतां विभाव्य मोक्षकरसिकान्तःकरणः श्रीगुरून्नत्वा भगवन् ! अद्य का तिथि ? इति पप्रच्छ । श्रीगुरुः सहसाऽमावास्यादिने पूर्णिमेति प्राह । अत्र देवबोधिलब्धावकाशो मिथ्याग् बाह्यमि त्रमप्यान्तरधर्मशत्रुराह-अहो ! कलिकालसर्वज्ञः श्रीहेमसूर्यिदद्य पूर्णिमां कथयति तदा लोकानां भाग्येन पूर्णिमैव तभविष्यतीत्युपहासगर्भ तद्वचः श्रुत्वा गुरुः प्रोचे-सत्यमेतद्भवद्वचः। तेनोक्तम् , कोऽत्र प्रत्ययः ? श्रीगुरुभिरुक्तम् , अहो ! केयं भवतश्चातुरी ? चन्द्रोदय एव प्रत्ययः, इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः, किमित्थमपि भवि-17 प्यति ? ततो राजा विस्मितस्वान्तदेवबोधिद्वासप्ततिसामन्तादिपरिवृतो राजसभामागत्य व चन्द्रोदयो भविष्यति ? इति परिज्ञानाय घटीयोजनगामिकरभ्यारूढान् निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् । ततः श्रीहेमाचार्येभ्यः पूर्वप्रद ॥१११॥ Jain Education Interneta For Private Personel Use Only www.againelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238