Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 224
________________ पवन्धः। कुमारपाला वाप्य भाविपद्मनाभजिनधर्मदेशनां श्रुत्वा प्रबुद्धो राज्यलक्ष्मी त्यक्त्वा प्रव्रज्यैकादशमगणधरो भूत्वा केवलज्ञानमासाद्य मोक्षं यास्यसि ॥ एवं राजन् ! भवादस्मात्तातीयीके भवे तव । जिनधर्मप्रभावेण, मुक्तिश्रीभविता ध्रुवम् ॥१॥ इति ॥१०९॥ श्रीसूरिमन्त्राधिष्ठात्रीदेवीगिरा मया । कथयामासिरे सम्यग, भवास्ते भूतभाविनः ॥२॥ आसन्नसिद्धिश्रवणातल्लाभादिव निर्वृतः। अथ विज्ञपयामास, प्राञ्जलिगुर्जरप्रभुः॥३॥ ज्ञानङ्गिले कलावस्मिन् , सर्वज्ञ इव सम्प्रति । अतीतानागतं ब्रूते, कः पूज्यादपरो ननु ॥४॥ यथा भागवती भाषा, भवेन्न व्यभिचारिणी । प्राग्भव्यपि तथैवेयं, तद्ध्यानातिशयादिव ॥५॥ परं कौतुकमात्रेण, दासी तां प्रच्छयाम्यहम् । आप्तमेकशिलां प्रेष्य, यद्यादिशति मां प्रभुः ॥ ६॥ विशिष्य पृच्छतामेवं, जल्पिते गुरुणा नृपः। प्रैषीदाप्तजनं तत्र, कौतुकी येन नालसः॥७॥स गत्वैकशिलास्थानमोढराङ्गजसद्मनि । | तां दासी स्थिरदेव्याख्यां, पृष्ट्वा तद्वत्तमादितः॥ ८॥ दृष्ट्वा श्रीवीरचैत्यं च, स्वयमोढरकारितम् । आगत्य च महीभत्रे, जगौ सर्व यथास्थितम् ॥ ९॥ युग्मम् ॥ प्रतीतोऽथ नृपः सङ्घप्रत्यक्षं गुरवे मुदा । बिरुदं कलिकालश्रीसर्वज्ञ इति दत्तवान् ॥ १०॥ श्रीसिद्धराजेन सह वैरकारणं ज्ञात्वा चिन्तितं राज्ञा मनसि, अहो ! दारुणः संसारः ॥ इक्कमरणाउ बीहसि, अणंतमरणे भवंमि पाविहिसि । जम्हा अणेगकोडीजीवा विणिवाइया तुमए ॥१॥ थेवदुहस्सवि बीहसि, अणंतदुक्खे भवंमि पाविहिसि । जम्हा अणेगजीवा, दुक्खे संताविया तुमए ॥२॥ एवं संवेगनिर्वेदालिङ्गितात्मनो यान्ति वासराः पुण्यभासुराः ॥ अन्यदा सुखसुप्तस्य, भूपतेः काऽपि देवता । है निशीथेऽजनि प्रत्यक्षा, श्यामाङ्गा क्रूररूपभृत् ॥१॥ भूपपृष्टाऽवदत्साऽपि, लूताधिष्ठात्रीदेवता । त्वदङ्गे प्रविशिष्यामि, १०९॥ Jain Education ! For Private Personel Use Only S ainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238