Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्ध
॥१०॥
तत्संमुखीभूय युद्धं क्रियते तदा द्वयोरप्यतिबलत्वेन भूयाननेहा लगति । तावन्तं च कालं परदेशिकलोकः कथं तिष्ठति, इति चिन्तासमुद्रे पतितोऽस्मि । धिग मामधमाग्रण्यं यद्यात्रामनोरथो भग्नः ॥ वणिजोऽमी वरं सङ्घपतयः स्युः सुखेन ये। न त्वहं सङ्घपत्याप्तिभाग्यहीनः सुपर्ववत् ॥१॥ इति श्रुत्वा प्रभुभिरूचे-मा विषीद नरेन्द्र ! त्वं, सुरेन्द्रेणेव यत्त्वया । श्रेयस्कृत्यं समारम्भि, भज्यते तन्न जातुचित् ॥१॥ स्वास्थ्यं द्वादशभिर्यामै वीति गुरुभिभृशम् । धीरितोऽपि किं भावीति, चिन्तातुरः सभास्थितः ॥२॥ चरैरागत्य विज्ञप्तः, देव ! श्रीचौलुक्यभूप ! कर्णदेवो दिवं गतः। राजा प्राहकथम् ? चराः प्रोचुः–पत्तनं प्रातरेवाहं, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥१॥ हस्तिस्कन्धाधिरूढस्य, निद्राविद्राणचेतसः । निशीथे गच्छतो मार्गे, कण्ठस्थस्वर्णशृङ्खलम् ॥ २॥ लग्नं न्यग्रोधशाखाग्रे, क्वचिदाबद्धपाशवत् । अधस्तात्प्रस्थिते नागे, तयोल्लम्बितविग्रहः ॥ ३॥ गलरोधेन सद्योऽपि, रिपुराप परासुताम् । तस्योर्द्धदेहिकं कृत्य, दृष्ट्वाऽत्र समुपागताः ॥ ४ ॥ हा हा किमस्य संजातमिति शोकाकुलः क्षणम् । तदूचे गुरवे भूपस्तज्ज्ञानातिचमत्कृतः॥५॥ चतुर्भिः कलापकम् ॥ ततो महामहोत्सवान् कृत्वा यात्राभेरीमदापयत् । तत्र श्रीसङ्के। मुख्यसङ्घपतिः श्रीकुमारपालदेवः, द्वासप्ततिसामन्ताः, वाग्भटादिमन्त्रिणः, नृपमान्यो नागश्रेष्ठिसुत आभडः, षड्भापाचक्रवर्ती श्रीदेपालः, तत्पुत्रः सिद्धपालः कवीनां दातॄणां च धुर्यः, भाण्डागारिकः कपी, प्रल्हादनपुरनिवेशको राणप्रल्हादः, नवनवतिहेमलक्षस्वामी श्रेष्ठी छाडाकः, राजदौहितकः प्रतापमल्लः, अष्टादशशतव्यवहारिणः, श्रीहेमाचार्यादिसूरयः, अन्येऽपि लोका ग्रामनगरस्थाननिवासिनः कोटिमिताः, षट् दर्शनानि, एकादशलक्षतुरङ्गमाः, एकादशशत
॥१०॥
Jain Education International
For Private Personal use only
www.ainelibrary.org

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238