Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
रुदेवां श्रीशान्तिजिनं कपर्दियक्षादींश्च सर्वोपचारपूजादिभिरभ्यर्च्य प्रथमप्रतोलीप्रवेशे मार्गणश्रेणी पञ्चविधदानैः प्रीणयन् श्रीयुगादिदेवप्रासादद्वारं सपादसेतिकामितमुक्त्वाफलैर्वर्धाप्य प्रदक्षिणावसरे मन्त्रीश्वरवाग्भटकारितप्रासादरमणीयतां लोकोत्तरां विलोक्य प्राह पार्श्वस्थं मन्त्रिराजम् ॥ मन्त्रिन् ! महीयसां मान्यस्त्वं लोकोत्तरपौरुषः । येनेदं जगदाधारमुद्दभ्रे तीर्थमुत्तमम् ॥१॥ त्वयैव रत्नगर्भेयं, भूतधात्री प्रकीर्त्यते । अतस्त्वमग्रणीभूत्वा, यात्रासाहाय्यमातनु ॥२॥ इत्थं प्रशंसितो राज्ञा, मन्त्री नम्रशिराः पुरः। राज्ञोऽभवदत्तहस्तो, वेत्रिवन्मार्गदर्शकः॥ ३ ॥ अथ प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमभ्यर्थिताः श्रीहेमसूरयः सकलजनप्रसिद्धां 'जय जन्तुकप्प' इति धनपालपञ्चाशिका पेठः । राजादयः प्राहुः-भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुतिं कथं कथयन्ति ?, गुरुभिरूचे-राजन् ! श्रीकुमारदेव ! एवंविधसद्भूतभक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते । एतन्निरभिमानश्रीगुरुवाक्यामृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतरुतले प्राप्ताः श्रीगुरुभिरिति ज्ञापिताः । यथा__यदधः समवासाषींद्देवो नाभिनरेन्द्रसूः । तेनेयं वन्दनीयैव, तीर्थात्तीर्थमिवोत्तमम् ॥१॥ पत्रे फले च शाखायां, प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्याः, नोच्छेद्यं हि दलादिकम् ॥२॥ यस्य प्रदक्षिणां कर्तुः, सद्देशस्य शिरस्यसौ। क्षीरं क्षरति तस्य स्यादायतिः सुखदायिनी ॥ ३ ॥ सुवर्णरूप्यमुक्ताभिः, पूज्यते चन्दनादिभिः। ततोऽसौ क्षरति क्षीरं, सर्वविघ्नविनाशकृत् ॥ ४॥ शाकिनीभूतवेतालदुष्टज्वरविषादयः । एतत्पूजाप्रभावेण, प्रयान्ति विलयं क्षणात् ॥ ५॥ स्वयं निपतितं शुष्कमप्येतस्य दलादिकम् । गृहीतं विघ्नहृत् सर्वसुखदं पूज्यते यदि ॥६॥ यो गृहृतो मिथः सख्यमिमां
Jain Education International
For Private Personal Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238