Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारपाल
प्रबन्धः ।
॥१०॥
कजनवाञ्छितसिद्धिः । एवं लोकोत्तरकरणीयपरम्पराभिः पथि जगजनमनांसि विस्मयश्रीजैनधर्माभ्युदयरसमयानि विदधानः सावधानवृत्तिर्धन्धूकपुरे श्रीहेमसूरिजन्मस्थाने पुराकारितसप्तदशहस्तप्रमाणझोलिकाविहारे कृतस्नात्रध्वजारोपादिकृत्यः क्रमेण वलभीपुरीपरिसरे प्राप ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदन्तरे स्थित्वा, प्रातरावश्यक व्यधात् ॥१॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम् । महीशः श्रेयसीभक्तिस्तद्दिरिद्वयमूर्द्धनि ॥२॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेयप्रतिमे समतिष्ठिपत् ॥३॥ ततः प्रस्थितः श्रीशत्रुञ्जयदृष्टौ समग्रश्रीससमेतो दण्डवत्प्रणामं कृत्वा पञ्चाङ्गप्रणाममकरोत् । तद्दिने तत्र स्थित्वा कृततीर्थोपवासः सारतरमौ|क्तिकप्रवालसौवर्णपुष्पादिभिः श्रीशत्रुञ्जयपर्वतं वर्धाप्य पर्वताग्रेऽष्टमङ्गली कुङ्कुमचन्दनादिभिः कृतवान् । अनेकधा नैवेद्यढौकनानि पूजोत्सवान् श्रीगुरूपदेशश्रवणरात्रिजागरणादिविधींश्च चके । राजपत्नीश्रीभूपलदेवी राजसुता लीलूप्रमुखा द्वासप्ततिसामन्तान्तःपुरीसहिताः सुवर्णस्थालस्थापितमुक्ताफलाक्षताञ्जलिभिः पर्वतं वर्धापयन्ति स्म । एवं निखिलोऽपि श्रीसङ्घः प्रातः पात्रदानातिथिपोषपूर्वकपारणोत्सवः । तृतीयदिने श्रीशत्रुञ्जयतलहट्टिकां प्राप्तः श्रीचौलुक्यभूपः । तत्र श्रीपादलिप्तपुरे स्वयं कारिते श्रीपार्श्वविहारे सौवर्णकलशदण्डध्वजारोपविधिस्नानादिकार्याणि हर्षप्रकर्षादकृत सुकृतिजनावतंसः। प्रातः श्रीगुरून् दक्षिणपार्श्वे स्थापयित्वा द्वासप्ततिसामन्तश्रीवाग्भटश्रीमदाम्बडदेवादिपरिवृतः श्रीमकपर्दिमन्त्रिणा समर्प्यमाणपूजोपहारः श्रीपरमार्हतः श्रीशत्रुञ्जय गिरिपतिमारोहन मार्गे प्रतिवृक्षं पट्टकूलादिपरिधापनं, प्रतिस्थानं सौवर्णादिपुष्पचन्दनादिपूजोपचारांश्च समारचयन् श्रीमरुदेवाशृङ्गं प्राप । तत्र जगन्मातरमादियोगिनी श्रीम
॥१०॥
Jain Education
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238