________________
कुमारपाल
प्रबन्धः ।
॥१०॥
कजनवाञ्छितसिद्धिः । एवं लोकोत्तरकरणीयपरम्पराभिः पथि जगजनमनांसि विस्मयश्रीजैनधर्माभ्युदयरसमयानि विदधानः सावधानवृत्तिर्धन्धूकपुरे श्रीहेमसूरिजन्मस्थाने पुराकारितसप्तदशहस्तप्रमाणझोलिकाविहारे कृतस्नात्रध्वजारोपादिकृत्यः क्रमेण वलभीपुरीपरिसरे प्राप ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदन्तरे स्थित्वा, प्रातरावश्यक व्यधात् ॥१॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम् । महीशः श्रेयसीभक्तिस्तद्दिरिद्वयमूर्द्धनि ॥२॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेयप्रतिमे समतिष्ठिपत् ॥३॥ ततः प्रस्थितः श्रीशत्रुञ्जयदृष्टौ समग्रश्रीससमेतो दण्डवत्प्रणामं कृत्वा पञ्चाङ्गप्रणाममकरोत् । तद्दिने तत्र स्थित्वा कृततीर्थोपवासः सारतरमौ|क्तिकप्रवालसौवर्णपुष्पादिभिः श्रीशत्रुञ्जयपर्वतं वर्धाप्य पर्वताग्रेऽष्टमङ्गली कुङ्कुमचन्दनादिभिः कृतवान् । अनेकधा नैवेद्यढौकनानि पूजोत्सवान् श्रीगुरूपदेशश्रवणरात्रिजागरणादिविधींश्च चके । राजपत्नीश्रीभूपलदेवी राजसुता लीलूप्रमुखा द्वासप्ततिसामन्तान्तःपुरीसहिताः सुवर्णस्थालस्थापितमुक्ताफलाक्षताञ्जलिभिः पर्वतं वर्धापयन्ति स्म । एवं निखिलोऽपि श्रीसङ्घः प्रातः पात्रदानातिथिपोषपूर्वकपारणोत्सवः । तृतीयदिने श्रीशत्रुञ्जयतलहट्टिकां प्राप्तः श्रीचौलुक्यभूपः । तत्र श्रीपादलिप्तपुरे स्वयं कारिते श्रीपार्श्वविहारे सौवर्णकलशदण्डध्वजारोपविधिस्नानादिकार्याणि हर्षप्रकर्षादकृत सुकृतिजनावतंसः। प्रातः श्रीगुरून् दक्षिणपार्श्वे स्थापयित्वा द्वासप्ततिसामन्तश्रीवाग्भटश्रीमदाम्बडदेवादिपरिवृतः श्रीमकपर्दिमन्त्रिणा समर्प्यमाणपूजोपहारः श्रीपरमार्हतः श्रीशत्रुञ्जय गिरिपतिमारोहन मार्गे प्रतिवृक्षं पट्टकूलादिपरिधापनं, प्रतिस्थानं सौवर्णादिपुष्पचन्दनादिपूजोपचारांश्च समारचयन् श्रीमरुदेवाशृङ्गं प्राप । तत्र जगन्मातरमादियोगिनी श्रीम
॥१०॥
Jain Education
For Private
Personel Use Only
www.jainelibrary.org