________________
SSSSSSSSS
गजाः, अष्टादशलक्षपदातयः, अनेके मार्गणगणाः॥ एवं यात्रोत्सवाद्वैते, जायमाने नरेश्वरः । सद्यात्राया विधि मौलं, पप्रच्छ स्वच्छभावतः॥१॥श्रीजैनधर्मधुर्यस्य, गुरुगुरुगुणोज्ज्वलः। यात्राशुद्धविधिं राज्ञः, पुरः प्रोवाच सत्यवाक् ॥२॥यथासम्यक्त्वधारी पथि पादचारी,सचित्तवारी वरशीलभारी। भूस्वापकारी सुकृती सदैकाहारी विशुद्धां विदधाति यात्राम् ॥१॥ गुरूदिताः षविदधद्विशुद्धारी सर्ववैरीरधुरीणवृत्तिः । यात्रार्थमित्थं स्थिरतास्तमेरुनरेश्वरः प्रास्थित तत्त्ववेत्ता ॥२॥
राजानमनुपानत्पादचारिणं दृष्ट्वा गुरुराह-निरुपानत्पादचारात्तव क्लेशो महीपते !। आद्रियस्व तदश्वादि, धत्स्व वोपनही पदोः ॥१॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्य प्राग पारवश्यतः। पादाभ्यां न कियद्धान्त, परं तद्व्यर्थतां गतम् ॥ २॥ अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तभवभ्रान्तिम प्रभ्रंशतेऽभितः ॥३॥ एवं युक्त्या गुरोभक्त्वा, वाहनग्राहणाग्रहम् । अभिग्रही च राजर्षिस्तथैव प्रास्थिताध्वनि ॥४॥ दृष्ट्वा राजगुरु राजराजं च पादचारिणम् । तयोर्भक्तिकृतेऽन्येऽपि, पद्भ्यां चेलुर्मुनीन्द्रवत् ॥५॥ भूयिष्ठत्वेन सङ्घोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चक्रे प्रयाणानि, पञ्चक्रोशानि सोऽन्वहम् ॥ ६॥ स्थाने स्थाने प्रभावना । जिने जिने हेमछत्रचामरादिदानम् । प्रतिप्रासाद स्वर्णरूप्यमुक्ताफलप्रवालपट्टकूलादिध्वजारोपाः। सर्वत्र सर्वेषामनिवारितभोजनानि । संमुखागतानेकनृपव्यवहारिश्रीसद्यपरिधापनानि । प्रतिदिनं द्वासप्ततिसामन्तादिश्रीसङ्घमेलनपूर्वकस्नात्रोत्सवः । प्रतिग्रामनगरादिसाधर्मिकवात्सल्यानि भोजनाच्छादनप्रच्छन्नद्रविणप्रदानादिभिः। प्रतिदिनं भोजनावसरे सीदतः श्रावकलोकान् भोजयित्वा दयादानश्रेयोर्थ बुभुक्षितजनभोजनदानपटहवादनम् । त्रिकालजिनपूजासामायिकप्रतिक्रमणपर्वपौषधादिसर्वक्रियाकलापसत्यापनम् । याच
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org