________________
कुमारपाल
प्रबन्ध
॥१०॥
तत्संमुखीभूय युद्धं क्रियते तदा द्वयोरप्यतिबलत्वेन भूयाननेहा लगति । तावन्तं च कालं परदेशिकलोकः कथं तिष्ठति, इति चिन्तासमुद्रे पतितोऽस्मि । धिग मामधमाग्रण्यं यद्यात्रामनोरथो भग्नः ॥ वणिजोऽमी वरं सङ्घपतयः स्युः सुखेन ये। न त्वहं सङ्घपत्याप्तिभाग्यहीनः सुपर्ववत् ॥१॥ इति श्रुत्वा प्रभुभिरूचे-मा विषीद नरेन्द्र ! त्वं, सुरेन्द्रेणेव यत्त्वया । श्रेयस्कृत्यं समारम्भि, भज्यते तन्न जातुचित् ॥१॥ स्वास्थ्यं द्वादशभिर्यामै वीति गुरुभिभृशम् । धीरितोऽपि किं भावीति, चिन्तातुरः सभास्थितः ॥२॥ चरैरागत्य विज्ञप्तः, देव ! श्रीचौलुक्यभूप ! कर्णदेवो दिवं गतः। राजा प्राहकथम् ? चराः प्रोचुः–पत्तनं प्रातरेवाहं, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥१॥ हस्तिस्कन्धाधिरूढस्य, निद्राविद्राणचेतसः । निशीथे गच्छतो मार्गे, कण्ठस्थस्वर्णशृङ्खलम् ॥ २॥ लग्नं न्यग्रोधशाखाग्रे, क्वचिदाबद्धपाशवत् । अधस्तात्प्रस्थिते नागे, तयोल्लम्बितविग्रहः ॥ ३॥ गलरोधेन सद्योऽपि, रिपुराप परासुताम् । तस्योर्द्धदेहिकं कृत्य, दृष्ट्वाऽत्र समुपागताः ॥ ४ ॥ हा हा किमस्य संजातमिति शोकाकुलः क्षणम् । तदूचे गुरवे भूपस्तज्ज्ञानातिचमत्कृतः॥५॥ चतुर्भिः कलापकम् ॥ ततो महामहोत्सवान् कृत्वा यात्राभेरीमदापयत् । तत्र श्रीसङ्के। मुख्यसङ्घपतिः श्रीकुमारपालदेवः, द्वासप्ततिसामन्ताः, वाग्भटादिमन्त्रिणः, नृपमान्यो नागश्रेष्ठिसुत आभडः, षड्भापाचक्रवर्ती श्रीदेपालः, तत्पुत्रः सिद्धपालः कवीनां दातॄणां च धुर्यः, भाण्डागारिकः कपी, प्रल्हादनपुरनिवेशको राणप्रल्हादः, नवनवतिहेमलक्षस्वामी श्रेष्ठी छाडाकः, राजदौहितकः प्रतापमल्लः, अष्टादशशतव्यवहारिणः, श्रीहेमाचार्यादिसूरयः, अन्येऽपि लोका ग्रामनगरस्थाननिवासिनः कोटिमिताः, षट् दर्शनानि, एकादशलक्षतुरङ्गमाः, एकादशशत
॥१०॥
Jain Education International
For Private Personal use only
www.ainelibrary.org