________________
*EASSISTANCE
लुक्य ! जगत्रये । यस्यैकवेलं नामापि, श्रुतं पापापहं भवेत् ॥ २७ ॥ अतः सङ्घपतीभूय, राजन् ! यात्रा विधीयते । शत्रुञ्जयादितीर्थेषु, प्रभावकशिरोमणे ! ॥ २८ ॥ राज्ञा सङ्घपतिः कीदृग्गुणः स्यात् ? इत्युक्ते श्रीहेमाचार्य:-भक्तो माता-31 पितॄणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, सबैश्वर्याधिकारी भवति किल नरो दैवतं मूर्तमेव ॥१॥ मिथ्यात्विषु न संसर्गस्तद्वाक्येष्वपि नादरः। विधेयः सङ्घपतिना, सद्यात्राफलमिच्छता ॥२॥ सहोदरेभ्योऽप्यधिकाः, द्रष्टव्या यात्रिका जनाः। सर्वत्रामारिपटहो, वाद्यः शक्त्या धनैरपि ॥ ३ ॥ साधून साधर्मिसहितान्, वस्त्रान्ननमनादिभिः । प्रत्यहं पूजयत्येष, हार्दभक्तिसमन्वितः ॥ ४ ॥ इत्यादिश्रीप्रभूपदेशामृतपल्लवितश्रीतीर्थयात्रामनोरथः श्रीकुमारपालभूपालस्तदैव शुद्धलनादि निर्णाय्य सौवर्णजिनप्रतिमालङ्कृतसुवर्णरत्नजटितपट्टगजकुम्भस्थलस्थापितदेवालयः प्रस्थानमकरोत् सकलचैत्याष्टाह्निकोत्सवामारिपटहवादनकारागारविशोधनसमग्रश्रीसङ्घपूजादिमहामहोत्सवपरम्परापूर्वकम् । तदनु द्वासप्ततिसामन्तदेवालयाः ततश्चतुर्विंशतिप्रासादकारकश्रीवाग्भटादिमन्त्रिणां तदनन्तरमष्टादशशतव्यवहारिणां देवालयाः श्वेतातपत्रमेघाडम्बरसौवर्णमौक्तिकादिच्छत्रचामरश्रेणिशोभिताः। एवं प्रस्थानमहोत्सवे जायमाने चरैरागत्य निवेदितम् । देव ! डाहलदेशाधिपः कर्णदेवः प्रौढवलाकुलितभूवलयस्त्वामभिषेणयन् द्वित्रदिनैरत्रागमिष्यति विग्रहेच्छया ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिन्दवः । चिन्ताम्भोधेरिवोद्भूताः, भूभुजः प्रोजजृम्भिरे ॥ १॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः।। कर्णयोः क्रकचाभं तद्विज्ञप्येति नृपोऽवदत् ॥२॥ यदि प्रस्थीयते तीर्थे पश्चादेत्य तदा रिपुः मद्देशं विलोडयति । अथ:
SOORNCHOCOCCASSOCTOR
Jan Education
For Private
Personel Use Only
www.jainelibrary.org