Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 217
________________ NCR E ASRASACRECOR पडिलंभंते सई, दिठ्ठमदिढे अ साहु सित्तुंजे । कोडिगुणं च अदिढे, दिढे य अणंतयं होइ ॥१॥ इत्यादि स्मरन् श्रीसङ्घ सौवर्णाभरणपट्टकूलादिप्रदानः सत्कृत्य यात्रिकान् विससर्ज । अथ तीर्थयात्रापवित्रात्मा श्रीराजर्षिरष्टाहिकारथयात्रामहोत्सवं कारितवान् । यथा "दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अठ्ठाहियाउ महिमा, बीया पुण अस्सिणे मासे ॥१॥ एयाउ दोवि सासयजत्ताओ करेंति सबदेवावि । नंदीसरंमि खयरा, नरा य नियएसु ठाणेसु ॥२॥" उत्तराध्ययनसूत्रवृत्तौ ॥ ___ इत्यागमोक्तमार्गसमाचरणचणः श्रीकुमारविहारे द्वासप्ततिसामन्तादिसकलश्रीसङ्घसहितो विधिस्नात्रपूजावलिविधानाद्यनेकप्रकारैरष्टदिनी महोत्सवैरनयत् । यदुक्तम् "नच्चतरमणिचक्क, विसालबलिथालसंकुलं राया । कुणइ कुमारविहारे, सासयअद्वाहियामहिमं ॥१॥ नटकम्ममहवि, दिणाई सयमेव जिणवरं ण्हविउं । सबोवयारपूयापरायणो चिट्ठइ नरिंदो ॥२॥" रथयात्राऽप्येवम्चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसहो॥१॥ सोवन्नजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥२॥ ण्हवियविलित्तकुसुमोहपूईयं तत्थ पास|जिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥३॥ तूररवभरियभुवणे, सरभसनच्चंतचारुतरुणिगणे। सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ॥ ४ ॥राया रहत्थपडिमं, पढेंसुयकणयभूसणाईहिं । सयमेव अचिउँ कार For Private Personel Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238