SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ NCR E ASRASACRECOR पडिलंभंते सई, दिठ्ठमदिढे अ साहु सित्तुंजे । कोडिगुणं च अदिढे, दिढे य अणंतयं होइ ॥१॥ इत्यादि स्मरन् श्रीसङ्घ सौवर्णाभरणपट्टकूलादिप्रदानः सत्कृत्य यात्रिकान् विससर्ज । अथ तीर्थयात्रापवित्रात्मा श्रीराजर्षिरष्टाहिकारथयात्रामहोत्सवं कारितवान् । यथा "दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अठ्ठाहियाउ महिमा, बीया पुण अस्सिणे मासे ॥१॥ एयाउ दोवि सासयजत्ताओ करेंति सबदेवावि । नंदीसरंमि खयरा, नरा य नियएसु ठाणेसु ॥२॥" उत्तराध्ययनसूत्रवृत्तौ ॥ ___ इत्यागमोक्तमार्गसमाचरणचणः श्रीकुमारविहारे द्वासप्ततिसामन्तादिसकलश्रीसङ्घसहितो विधिस्नात्रपूजावलिविधानाद्यनेकप्रकारैरष्टदिनी महोत्सवैरनयत् । यदुक्तम् "नच्चतरमणिचक्क, विसालबलिथालसंकुलं राया । कुणइ कुमारविहारे, सासयअद्वाहियामहिमं ॥१॥ नटकम्ममहवि, दिणाई सयमेव जिणवरं ण्हविउं । सबोवयारपूयापरायणो चिट्ठइ नरिंदो ॥२॥" रथयात्राऽप्येवम्चित्तस्स अट्ठमिदिणे, चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसहो॥१॥ सोवन्नजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥२॥ ण्हवियविलित्तकुसुमोहपूईयं तत्थ पास|जिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥३॥ तूररवभरियभुवणे, सरभसनच्चंतचारुतरुणिगणे। सामंतमंतिसहिओ, वच्चइ निवमंदिरंमि रहो ॥ ४ ॥राया रहत्थपडिमं, पढेंसुयकणयभूसणाईहिं । सयमेव अचिउँ कार For Private Personel Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy